वांछित मन्त्र चुनें

अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे । अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

अंग्रेज़ी लिप्यंतरण

asmabhyaṁ su tvam indra tāṁ śikṣa yā dohate prati varaṁ jaritre | acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ ||

पद पाठ

अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे । अच्छि॑द्रऽऊध्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥ १०.१३३.७

ऋग्वेद » मण्डल:10» सूक्त:133» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:21» मन्त्र:7 | मण्डल:10» अनुवाक:11» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (अस्मभ्यम्) हमारे लिए (ताम्) उस आदेश आ आज्ञारूप वाणी को (सुशिक्ष) भलीभाँति प्रदान कर (या) जो (जरित्रे) तेरे प्रशंसक के लिए (वरम्) वरणीय अभीष्ट को (प्रति दोहते) प्रपूरित करती है (अच्छिद्रोध्नी) छिद्ररहित ऊधस्वाली (यथा नः पीपयत्) जिससे हमें बढ़ाती है (सहस्रधारा मही गौः पयसा) बहुत धारावाली महत्त्ववती गौ या पृथिवी के समान दूध से या-अन्नरस से तृप्त करनेवाली हो ॥७॥
भावार्थभाषाः - राजा प्रजा को वेदोक्त आदेशरूप वेदवाणी दे, जो अभीष्ट सुखों को देनेवाली हो, जैसे गौ या पृथिवी अपने दूध या अन्नरस से पूर्ण करती है-तृप्त करती है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (अस्मभ्यं तां सुशिक्ष) अस्मभ्यं तामादेशवाचं सुतरां देहि “शिक्षति दानकर्मा” [निघ० ३।२०] (या जरित्रे वरं प्रति दोहते) या स्तोत्रे प्रशंसकाय वरणीयमभीष्टं प्रपूरयति “दुह प्रपूरणे” [अदादि०] शपो लुङ् न भवति (अच्छिद्रोध्नी) अच्छिद्रोधस्वती (यथा नः पीपयत्) यथाऽस्मान्प्रवर्धयति (सहस्रधारा पयसा मही-गौः) या च सहस्रधारेव गौर्महती पृथिवी-इव महत्त्ववती वेदवाणी स्वज्ञानरसेन महती वेदवाग् भवेत् ॥७॥