वांछित मन्त्र चुनें

स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑: । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥

अंग्रेज़ी लिप्यंतरण

sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ | pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn ||

पद पाठ

स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ । पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥ १०.१३०.७

ऋग्वेद » मण्डल:10» सूक्त:130» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:18» मन्त्र:7 | मण्डल:10» अनुवाक:11» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सहस्तोमाः) स्तुतिवचनों के साथ (सह छन्दसः) छन्दों के साथ (आवृतः) आवर्तन करनेवाले-सेवन करनेवाले (सहप्रमाः) प्रमासहित (सप्त-दैव्याः) सात दर्शनसाधनवाले ऋषि, सात शीर्षण्य प्राण अथवा मनबुद्धिचित्ताहङ्कार श्रोत्र नेत्र और वाणी (पूर्वेषां पन्थाम्) जीवन्मुक्तों के मार्ग को अनुभव करके (धीराः-अन्वालेभिरे) ध्यानवान् लाभ ग्रहण करते हैं (रथ्यः-न रश्मीन्) जैसे रथस्वामी घोड़ों की लगामों को पकड़ कर मार्ग के पार को प्राप्त होते हैं ॥७॥
भावार्थभाषाः - स्तुतिवचनों से युक्त छन्दों से युक्त यज्ञ के सेवन करनेवाले प्रमाण के अनुसार सात स्वाभाविक ऋषि ज्ञान दर्शानेवाले, प्राण मस्तिष्क के सात, मनबुद्धिचित्तअहङ्कार श्रोत्र नेत्र वाणी ये स्वाभाविक ऋषि जिन मुक्तों के मार्ग का अनुभव करके ध्यानी जन इनको घोड़ों का प्रग्रह बना कर मार्ग को पार करते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सहस्तोमाः) स्तुतिवचनैर्मन्त्रैः सह (सह छन्दसः) छन्दोभिः सह (आवृतः) आवर्तयन्तः सेवमानाः (सप्रमाः) प्रमासहिताः (सह दैव्याः-ऋषयः) सप्तदर्शनसाधना ऋषयो ज्ञानदर्शयितारः प्राणाः सप्तशीर्षण्या यद्वा मनबुद्धिचित्ताहङ्काराः श्रोत्रनेत्रे वाक् च देवकृताः स्वाभाविका ऋषयः (पूर्वेषां पन्थाम्-अनुदृश्य) पूर्वेषां जीवन्मुक्तानां पन्थानमनुभूय (धीराः-अन्वालेभिरे) ध्यानवन्तः-लाभं गृहीतवन्तः (रथ्यः-न रश्मीन्) यथा रथिनोऽश्वप्रग्रहान् गृहीत्वा मार्गस्य पारं लभन्ते ॥७॥