वांछित मन्त्र चुनें

शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विष॑: ॥

अंग्रेज़ी लिप्यंतरण

śunam asmabhyam ūtaye varuṇo mitro aryamā | śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ ||

पद पाठ

शु॒नम् । अ॒स्मभ्य॑म् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । आ॒दि॒त्यासः॑ । यत् । ईम॑हे । अति॑ । द्विषः॑ ॥ १०.१२६.७

ऋग्वेद » मण्डल:10» सूक्त:126» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:13» मन्त्र:7 | मण्डल:10» अनुवाक:10» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वरुणः-मित्रः-अर्यमा-अस्मभ्यम् ऊतये शुनं यच्छन्तु) वरुण मित्र अर्यमा वे हमारे लिये सुख देवें (आदित्यासः यद् ईमहे सप्रथः शर्म यच्छन्तु) ये स्वीकार करनेवाले जब हम इन्हें प्रार्थना करते हैं, तभी विस्तृत शरण देते हैं, पुनः हम द्वेष करनेवाले विरोधियों को अतिक्रमण कर स्थित होते हैं ॥७॥
भावार्थभाषाः - वरुण, मित्र, अर्यमा हमारे लिये सुख देते हैं, इन स्वीकार करनेवालों को जब हम वरते हैं, तो विस्तृत शरण देते हैं, द्वेष करनेवाले विरोधी हमारा कुछ नहीं कर सकते ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वरुणः-मित्रः-अर्यमा-अस्मभ्यम्-ऊतये शुनं यच्छतु) वरुणः-मित्रः-अर्यमा, तेऽस्मभ्यं रक्षायै सुखं प्रयच्छन्तु (आदित्यासः-यत्-ईमहे सप्रथः-शर्म यच्छन्तु) एते स्वीकर्त्तारो यदा वयमेतान् प्रार्थयामहे तदैव सविस्तृतं शरणञ्च प्रयच्छन्तु पुनश्च (द्विषः-अति) द्वेष्टॄन् विरोधिनश्चातिक्रम्य स्थिता भवेम ॥७॥