वांछित मन्त्र चुनें

नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा । अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विष॑: ॥

अंग्रेज़ी लिप्यंतरण

netāra ū ṣu ṇas tiro varuṇo mitro aryamā | ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ ||

पद पाठ

नेता॑रः । ऊँ॒ इति॑ । सु । नः॒ । ति॒रः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । राजा॑नः । च॒र्ष॒णी॒नाम् । अति॑ । द्विषः॑ ॥ १०.१२६.६

ऋग्वेद » मण्डल:10» सूक्त:126» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:13» मन्त्र:6 | मण्डल:10» अनुवाक:10» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वरुणः-मित्रः-अर्यमा) वरुण मित्र, अर्यमा (नः-चर्षणीनां राजानः-नेतारः) हम मनुष्यों के राजा के समान रक्षक नेता हैं (विश्वानि दुरितानि) सब दुःखों को (उ सु-अति तिरः) भलीभाँति तिरस्कृत करते हैं, (द्विषः-अति) द्वेष करनेवालों का अतिक्रमण करके हम-स्थित होवें ॥६॥
भावार्थभाषाः - वरुण, मित्र, अर्यमा, मनुष्यों के राजमान रक्षक हैं, सारे दुःखों को तिरस्कृत करते हैं, हम द्वेष करनेवालों का अतिक्रमण करके स्थित होवें ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वरुणः-मित्रः-अर्यमा नः-चर्षणीनां राजानः-नेतारः) वरुणः, मित्रः, अर्यमाऽस्माकं मनुष्याणां राजमानाः-नेतारः (विश्वानि दुरितानि-उ सु-अति तिरः) सर्वाणि-दुःखानि खलु सम्यगत्यन्तं तिरस्कुर्वन्ति (द्विषः-अति) द्वेष्टॄन् विरोधिनश्चातिक्रम्य स्थिता भवेम ॥६॥