वांछित मन्त्र चुनें

ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि । अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥

अंग्रेज़ी लिप्यंतरण

bahvīḥ samā akaram antar asminn indraṁ vṛṇānaḥ pitaraṁ jahāmi | agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṁ tad avāmy āyan ||

पद पाठ

ब॒ह्वीः । समाः॑ । अ॒क॒र॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र॑म् । वृ॒णा॒नः । पि॒तर॑म् । ज॒हा॒मि॒ । अ॒ग्निः । सोमः॑ । वरु॑णः । ते । च्य॒व॒न्ते॒ । प॒रि॒ऽआव॑र्त् । रा॒ष्ट्रम् । तत् । अ॒वा॒मि॒ । आ॒ऽयन् ॥ १०.१२४.४

ऋग्वेद » मण्डल:10» सूक्त:124» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:9» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्मिन्-अन्तः) इस देह के अन्दर (बह्वी समाः-अकरम्) बहुत वर्ष वास किया-कर रहा हूँ (पितरम्-इन्द्रं वृणानः-जहामि) पालक परमात्मा को वरण करने के हेतु इस देह को त्यागता हूँ (अग्निः) जाठर अग्नि (सोमः) इन्द्रियगण (वरुणः) प्राण ये (च्यवन्ते) च्युत हो जावें नहीं चिन्ता (पर्यावर्त्) बहुत काल के पश्चात् बहुत जन्मों के पीछे आनेवाला (तत्-राष्ट्रम्) उस स्वातन्त्र्यपूर्ण मोक्ष को प्राप्त करूँ, यही इच्छा है ॥४॥
भावार्थभाषाः - इस शरीर के अन्दर जीवात्मा बहुत वर्षों से वास करता चला आ रहा है, अब तो पालक परमात्मा को वरने के हेतु इसे त्याग देना होगा, बन्धन के कर्म नहीं करना है। शरीर में जाठर अग्नि इन्द्रियगण और प्राण च्युत हो जाते हैं, हो जावें, चिन्ता नहीं, परन्तु स्वतन्त्रतापूर्ण मोक्ष स्वराष्ट्र बहुत काल के पश्चात् मिलता है, उसको पाना है, ऐसी आध्यात्मिक जीवन्मुक्त की इच्छा होनी चाहिये ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्मिन्-अन्तः-बह्वीः समाः-अकरम्) अस्मिन् शरीरयज्ञेऽन्तर्वासं बहूनि वर्षाणि कृतवान्-करोमि (पितरम्-इन्द्रं वृणानः-जहामि) अधुना पालकं परमात्मानं वरयन्-वर्तुमेतं शरीरयज्ञं त्यजामि (अग्निः-सोमः-वरुणः-च्यवन्ते) जाठराग्निः-इन्द्रियगणः [प्राणश्च त्र्यश्च्यवेरन् न हि चिन्ता (पर्यावर्त् तत् राष्ट्रम्-आयन् तत्-अवामि) स्वतन्त्रं पर्यावर्तमानं मोक्षराष्ट्रम् “स्वराड् भवति स्वराज्यमेति” प्राप्नुवन् तद्रक्षामि नात्र शरीरयज्ञे स्थातुमिच्छामि ॥४॥