वांछित मन्त्र चुनें

इषं॑ दु॒हन्त्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो । अग्ने॑ घृ॒तस्नु॒स्त्रिॠ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्त्सु॑क्रतूयसे ॥

अंग्रेज़ी लिप्यंतरण

iṣaṁ duhan sudughāṁ viśvadhāyasaṁ yajñapriye yajamānāya sukrato | agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase ||

पद पाठ

इष॑म् । दु॒हन् । सु॒ऽदुघा॑म् । वि॒श्वऽधा॑यसम् । य॒ज्ञ॒ऽप्रिये॑ । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । अग्रे॑ । घृ॒तऽस्नुः॑ । त्रिः । ऋ॒तानि॑ । दीद्य॑त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒ऽयन् । सु॒क्र॒तु॒ऽय॒से॒ ॥ १०.१२२.६

ऋग्वेद » मण्डल:10» सूक्त:122» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:6» मन्त्र:1 | मण्डल:10» अनुवाक:10» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सुक्रतो-अग्ने) हे शोभन कर्मवाले सम्यक् जगद्रचनादि कर्मकर्त्ता परमात्मन् ! (यज्ञप्रिये-यजमानाय) अध्यात्मयज्ञ के पूर्ण करनेवाले आत्मा के लिये (इषं विश्वधायसम्) कमनीय विश्व को धारण करनेवाली (सुदुघां दुहन्) सुख दुहनेवाली वेदवाणी को दुहता हुआ-या दुहने के हेतु (घृतस्नुः) स्निग्ध या तेज को प्रस्रवित करनेवाला (त्रिः) तीन वार आवृत्त ज्ञानकर्म उपासना को (ऋतानि) इन सत्यों को-सत्य आचरणों को (दीद्यत्) प्रकाशित करता है (वर्तिः) सबके ऊपर वर्तमान होता हुआ (यज्ञं परियन्) अध्यात्मयज्ञ को परि प्राप्त करता हुआ (सुक्रतूयसे) सम्यक् स्तुति करनेवालों को चाहता है ॥६॥
भावार्थभाषाः - परमात्मा जगद्रचनादि शोभनकर्म करनेवाला है, अध्यात्मयज्ञ को करनेवाले यजमान के लिये वेदवाणी को प्रदान करता है, उसकी स्तुति, प्रार्थना, उपासना सफल करता है, ऐसा ईश्वर आश्रय लेने योग्य है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सुक्रतो-अग्ने) हे शोभनकर्मन् सम्यग् जगद्रचनादिकर्मकर्तः ! अग्रणायक परमात्मन् ! (यज्ञप्रिये यजमानाय) अध्यात्मयज्ञस्य पूरयित्रे “यज्ञप्रीः यो यज्ञं प्राति पूरयति सः” [यजु० २७।३१] “अचिश्नुधातुभ्रुवां य्वोरियङुवङौ” [अष्टा० ६।४।७७] इति-इयङ् आदेशः-आत्मने “आत्मा यजमानः” [कौ० १७।७] (इषं विश्वधायसं सुदुघां दुहन्) एषणीयां विश्वधारिकां सुदोग्ध्रीं वाचं वेदवाचं-दोग्धुं वर्तमान ! हे परमात्मन् ! (घृतस्नुः-त्रिः-ऋतानि दीद्यत्) स्निग्धं तेजो वा स्रौति प्रस्रावयति सः “ष्णु-प्रस्रवणे” [भ्वादि०] ‘ततः क्विप् छान्दसः, त्रिवारं त्रिरावृत्तानि सत्यानि ज्ञानकर्मोपासनानि प्रकाशयति (वर्तिः) सर्वोपरि वर्त्तमानः सन् (यज्ञं परियन् सुक्रतूयसे) अध्यात्मयज्ञं परि प्राप्नुवन् शोभनमध्यात्मयज्ञस्त्वं स्तोतुरिच्छसि ‘छन्दसि’ परेच्छायां च क्यच्’ ॥६॥