वांछित मन्त्र चुनें

वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जा॒: शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति । अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ॥

अंग्रेज़ी लिप्यंतरण

vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṁ dadhāti | avyanac ca vyanac ca sasni saṁ te navanta prabhṛtā madeṣu ||

पद पाठ

व॒वृ॒धा॒नः । शव॑सा । भूरि॑ऽओजाः । शत्रुः॑ । दा॒साय॑ । भि॒यस॑म् । द॒धा॒ति॒ । अवि॑ऽअनत् । च॒ । वि॒ऽअ॒नत् । च॒ । सस्नि॑ । सम् । ते॒ । न॒व॒न्त॒ । प्रऽभृ॑ता । मदे॑षु ॥ १०.१२०.२

ऋग्वेद » मण्डल:10» सूक्त:120» मन्त्र:2 | अष्टक:8» अध्याय:7» वर्ग:1» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शवसा) बल से (वावृधानः) बढ़ा हुआ-वर्धमान (भूरि-ओजाः) बहुत ओज-आत्मबल जिसका है, ऐसा वह परमात्मा (शत्रुः) पापीजन का नाश-करनेवाला (दासाय) उपक्षय करनेवाले हमारे विरोधी के लिये (भियसम्) भय को (दधाति) देता है (अव्यनत्-च) न प्राण लेता हुआ और (व्यनत् च) प्राण लेता हुआ (सस्नि) स्नात-शुद्ध होता है (ते-मदेषु) तेरे दिये हर्षों में (प्रभृता) प्रपालित प्राणी वृन्द (सं नवन्त) सङ्गत होते हैं ॥२॥
भावार्थभाषाः - परमात्मा अपने आत्मबल से बढ़ा हुआ पापीजन को नष्ट करनेवाला है, उपासकों को क्षीण करनेवाले विरोधी को भय देता है-दण्ड देता है, प्राण लेनेवाली या न प्राण लेनेवाली वस्तु उपासकों के लिये शुद्ध और निर्दोष हो जाती है, सब प्राणी उससे पालित होते हुए उसके दिये हुए सुख हर्षों में अपने को सङ्गत करते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शवसा वावृधानः) बलेन वर्धमानः (भूरि-ओजाः) बहु-ओज आत्मबलं यस्य तथाभूतः स इन्द्रः परमात्मा (शत्रुः) पापिजनस्य शातयिता नाशयिता “शत्रुः शमयिता शातयिता वा” [निरु० २।७] (दासाय भियसं दधाति) उपक्षयकारिणेऽस्मद्विरोधिने भीतिं विदधाति प्रयच्छतीत्यर्थः (अव्यनत्-च सस्नि) न व्यनत् न प्राणिति यत् तथा प्राणिति च यत् तत् सर्वं स्नातं शुद्धं भवति (ते मदेषु प्रभृता सं नवन्ते) तव दत्तेषु हर्षेषु प्रपालितानि प्राणिवृन्दानि सङ्गच्छन्ते ॥२॥