वांछित मन्त्र चुनें

उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शव॑: । कु॒वित्सोम॒स्यापा॒मिति॑ ॥

अंग्रेज़ी लिप्यंतरण

un mā pītā ayaṁsata ratham aśvā ivāśavaḥ | kuvit somasyāpām iti ||

पद पाठ

उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । रथ॑म् । अश्वाः॑ऽइव । आ॒शवः॑ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥ १०.११९.३

ऋग्वेद » मण्डल:10» सूक्त:119» मन्त्र:3 | अष्टक:8» अध्याय:6» वर्ग:26» मन्त्र:3 | मण्डल:10» अनुवाक:10» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पीताः) परमात्मा के आनन्दरस पिये हुए (मा) मुझे (उत्-अयंसत) ऊँचे ले जाते हैं-उन्नत करते हैं (आशवः) शीघ्रगामी (अश्वाः-इव) घोड़े जैसे (रथम्) रथ को उड़ा ले जाते हैं (कुवित् सोमस्य अपाम् इति) क्योंकि मैंने परमात्मा के आनन्दरस का बहुत पान किया ॥३॥
भावार्थभाषाः - परमात्मा के आनन्दरस का बहुत पान करनेवाले उपासक आत्मा को ऐसे ऊपर ले जाते हैं, जैसे शीघ्रगामी घोड़े रथ को उड़ाये ले जाते हैं ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पीताः-मा-उत्-अयंसत) पीताः-परमात्मानन्दरसाः-मामुन्नयन्ति (आशवः-अश्वाः-रथम्-इव) यथा-आशुगामिनोऽश्वा रथमुन्नयन्ति (कुवित् सोमस्य अपाम् इति) पूर्ववत् ॥३॥