वांछित मन्त्र चुनें

ओ॒षमित्पृ॑थि॒वीम॒हं ज॒ङ्घना॑नी॒ह वे॒ह वा॑ । कु॒वित्सोम॒स्यापा॒मिति॑ ॥

अंग्रेज़ी लिप्यंतरण

oṣam it pṛthivīm ahaṁ jaṅghanānīha veha vā | kuvit somasyāpām iti ||

पद पाठ

ओ॒षम् । इत् । पृ॒थि॒वीम् । अ॒हम् । ज॒ङ्घना॑नि । इ॒ह । वा॒ । इ॒ह । वा॒ । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥ १०.११९.१०

ऋग्वेद » मण्डल:10» सूक्त:119» मन्त्र:10 | अष्टक:8» अध्याय:6» वर्ग:27» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहम्) मैं (ओषम्-इत्) दाहक सूर्य को अवश्य (पृथिवीम्) अन्तरिक्ष के प्रति (इह वा-इह वा) यहाँ या वहाँ (जङ्घनानि) बहुत प्रेरित करता हूँ (कुवित्०) पूर्ववत् ॥१०॥
भावार्थभाषाः - परमात्मा के आनन्दरस का बहुत पान करनेवाला प्रखर तापवाले सूर्य को इस अन्तरिक्ष में यहाँ इच्छानुसार उपयोग में लाता है या ध्यान द्वारा भी उपयोग में लाता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहम्-ओषम्-इत्) अहं दाहकं सूर्यं हि (पृथिवीम्) अन्तरिक्षं प्रति “पृथिवी-अन्तरिक्षनाम” [निघ० १।३] (इह वा-इह वा जङ्घनानि) अत्र वाऽमुत्र वा भृशं प्रेरयामि-प्रक्षिपामि “हन हिंसागत्योः” [अदादि०] गत्यर्थोऽत्र लक्ष्यते ततो यङ्लुगन्तप्रयोगः (कुवित्०) पूर्ववत् ॥१०॥