वांछित मन्त्र चुनें

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृध॒: प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् । अवृ॑श्च॒दद्रि॒मव॑ स॒स्यद॑: सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥

अंग्रेज़ी लिप्यंतरण

jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṁsyaṁ raṇam | avṛścad adrim ava sasyadaḥ sṛjad astabhnān nākaṁ svapasyayā pṛthum ||

पद पाठ

ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः॑ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य॑म् । रण॑म् । अवृ॑श्चत् । अद्रि॑म् । अव॑ । स॒ऽस्यदः॑ । सृ॒ज॒त् । अस्त॑भ्नात् । नाक॑म् । सु॒ऽअ॒प॒स्यया॑ । पृ॒थुम् ॥ १०.११३.४

ऋग्वेद » मण्डल:10» सूक्त:113» मन्त्र:4 | अष्टक:8» अध्याय:6» वर्ग:14» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जज्ञानः-एव) राजा राजसूयज्ञ द्वारा प्रसिद्ध होते ही (स्पृधः) स्पर्धाशील शत्रुओं को (वि अबाधत) विशेषरूप से बाधित करता है-पीड़ित करता है (वीरः) शूरवीर होता हुआ (रणम्-अभि) युद्ध को लक्षित करके (पौंस्यम्) बल या पुरुषार्थ को (प्र अपश्यत्) प्रकृष्टरूप से देखता है सम्भालता है (अद्रिम्) पर्वत के समान शत्रुजन को (अवृश्चत्) छिन्न-भिन्न करता है (सस्यदः) साथ भागनेवाले शत्रुओं को (अव सृजत्) नीचे सुला देता है (पृथुम्-नाकम्) फैले हुए सुखप्रद राष्ट्र को (स्वपस्यया) उत्तम कर्म इच्छा से (अस्तभ्नात्) सम्भालता है, वह राजा होता है ॥४॥
भावार्थभाषाः - राजा जब राजसूय यज्ञ द्वारा प्रसिद्ध हो जाता है, तो स्पर्धाशील संघर्ष करनेवाले शत्रुओं को पीड़ित करे और अपने बल का निरीक्षण करे, पर्वतसदृश दृढ़ शत्रु को भी छिन्न-भिन्न करने में समर्थ हो, भागते हुए शत्रुओं को भूमि पर सुलानेवाला हो, अपने उत्तम शक्तिसम्पन्न कर्म करने की इच्छा से विस्तृत राष्ट्र को सम्भाले, वह राजा होता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जज्ञानः-एव) राजा राजसूययज्ञेन प्रसिद्धः सन्नेव (स्पृधः-वि अबाधत) स्पर्धाशीलान् शत्रून् विशेषेण बाधते (वीरः-रणम्-अभि पौंस्यम् प्र अपश्यत्) वीरः सन् युद्धमभिलक्ष्य बलं पुरुषार्थं वा प्रप्रश्यति (अद्रिम्-अवृश्चत्) पर्वतवद् दृढं शत्रुजनं वृश्चति छिनत्ति (सस्यदः-अव सृजत्) सह स्यन्दमानान् शत्रून् नीचैः शाययति (पृथुं नाकं स्वपस्यया अस्तभ्नात्) प्रथमानं सुखं राष्ट्रं सुकर्मेच्छया स्तभ्नाति स राजा भवति ॥४॥