वांछित मन्त्र चुनें

यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ । स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोम॑: ॥

अंग्रेज़ी लिप्यंतरण

yasya śaśvat papivām̐ indra śatrūn anānukṛtyā raṇyā cakartha | sa te puraṁdhiṁ taviṣīm iyarti sa te madāya suta indra somaḥ ||

पद पाठ

यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ । सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥ १०.११२.५

ऋग्वेद » मण्डल:10» सूक्त:112» मन्त्र:5 | अष्टक:8» अध्याय:6» वर्ग:12» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (यस्य) जिस उपासक के (शश्वत्) निरन्तर (पपिवान्) उपासनारस को पान करता है-ग्रहण करता है-स्वीकार करता है, उसके (शत्रून्) कामादि शत्रुओं को (अनानुकृत्या) अनुकरण के अयोग्य अतुल (रण्या) रण में-संग्राम में सफल होने की अस्त्रशक्ति के समान अपनी शक्ति से (चकर्थ) तू नष्ट करता है (सः) वह उपासक (ते) तेरे लिये (तविषीम्) बलवती (पुरन्धिम्) स्तुति को प्रेरित करता है (इन्द्र) हे परमात्मन् ! (सः) वह (सुतः सोमः) निष्पन्न अभीष्ट उपासनारस (ते मदाय) तेरे हर्ष के लिये प्रस्तुत है ॥५॥
भावार्थभाषाः - जिस उपासक के निरन्तर उपासनारस को परमात्मा स्वीकार करता है, उसके कामादि शत्रुओं को अपनी अतुलित शक्ति से नष्ट करता है, पुनः उपासक भी उसकी महती स्तुति करता है-उपासनारस समर्पित करता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (यस्य शश्वत् पपिवान्) यस्योपासकस्य निरन्तरम् “शश्वत्-निरन्तरम्” [ऋ० १।११६।६ दयानन्दः] उपासनारसं पिबसि, गृह्णासि, स्वीकरोषि तस्येति शेषः (शत्रून्) कामादिशत्रून् (अनानुकृत्या रण्या चकर्थ) अननुकरणयोग्ययाऽतुलया रणे सङ्ग्रामे साधुभूतया “रणः सङ्ग्रामनाम” [निघ० २।१७] अस्त्रशक्त्येव स्वशक्त्या हंसि “कृञ् हिंसायाम्” [क्र्यादि०] (सः) स उपासकः (ते तविषीं पुरन्धिम्-इयर्ति) तुल्यं बलवतीं स्तुतिम् “पुरन्ध्या स्तुत्या” [निरु० १२।३०] प्रेरयति (इन्द्र) हे परमात्मन् ! (सः ते मदाय सोमः सुतः) सोऽभीष्ट उपासनारसो निष्पन्नस्तव हर्षायास्तु ॥५॥