वांछित मन्त्र चुनें

स॒ध्रीची॒: सिन्धु॑मुश॒तीरि॑वायन्त्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् । अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥

अंग्रेज़ी लिप्यंतरण

sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām | astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ ||

पद पाठ

स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् । अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥ १०.१११.१०

ऋग्वेद » मण्डल:10» सूक्त:111» मन्त्र:10 | अष्टक:8» अध्याय:6» वर्ग:11» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे परमात्मन् ! (सध्रीचीः) साथ जाती हुई जलधाराओं (सिन्धुम्-इव) समुद्र को जैसे (आयन्) प्राप्त होती हैं, उसी भाँति (उशन्तीः) तुझ परमात्मा को चाहती हुईं-आप्त प्रजाएँ तुझे प्राप्त करती हैं (सनात्-आरितः) वह सनातन प्राप्त स्वामी (जारः) शरीरों का जीर्ण करनेवाला (पूर्भित्) शरीरों से पृथक् करनेवाला मोक्ष में प्रेरित करनेवाला (अस्मे) हमारी (पूर्वी) सनातन (सूनृताः) सुष्ठु वाणियाँ-स्तुतियाँ (पार्थिवा वसूनि) तेरे दिये शरीर में होनेवाले वासक बसानेवाले साधनों को-मनबुद्धिचित्ताहङ्कार (ते-अस्तम्) तेरे घर मोक्षधाम को (आजग्मुः) भलीभाँति प्राप्त करें ॥१०॥
भावार्थभाषाः - जैसे जलधाराएँ समुद्र को प्राप्त होती हैं, वैसे आप्त मनुष्यप्रजाएँ परमात्मा को प्राप्त होती हैं, परमात्मा उनके शरीरों को जीर्ण कर देता है, पुनः-पुनः शरीर धारण करने से हटा देता है, मन, बुद्धि, चित्त, अहङ्कार आत्मा के साथ मोक्ष में चले जाते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे परमात्मन् ! (सध्रीचीः-सिन्धुम्-इव-आयन्) यथा सह गच्छन्त्य आपः समुद्रमिव आगच्छन्ति तद्वत् (उशन्तीः) परमात्मानं कामयमानाः खल्वाप्तप्रजाः परमात्मानमागच्छन्ति (आरितः सनात्-जारः-पूर्भित्) स सनातनः प्राप्तः स्वामी “आरितः प्राप्तः” [ऋ० २।२१।३ दयानन्दः] शरीराणां जारयिता जराम्प्रति शरीरपूर्भ्यो भिन्नकर्त्ता पृथक्कर्त्ता मोक्षे प्रेरयिता (अस्मे पूर्वीः सूनृताः) अस्माकं सदातनाः सुष्ठुवाचः स्तुतयः (पार्थिवा वसूनि) तव त्वया दत्तानि पार्थिवानि शरीरे भवानि वसूनि वासकराणि साधनानि मनबुद्धिचित्ताहङ्कारान्तःकराणि (ते-अस्तम्-आ जग्मुः) तव गृहं मोक्षं प्राप्तुं समन्तात् गच्छन्तु ॥१०॥