वांछित मन्त्र चुनें

ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विष॒: स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म् । तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पति॒: सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥

अंग्रेज़ी लिप्यंतरण

brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam | tena jāyām anv avindad bṛhaspatiḥ somena nītāṁ juhvaṁ na devāḥ ||

पद पाठ

ब्र॒ह्म॒ऽचा॒री । च॒र॒ति॒ । वेवि॑षत् । विषः॑ । सः । दे॒वाना॑म् । भ॒व॒ति॒ । एक॑म् । अङ्ग॑म् । तेन॑ । जा॒याम् । अनु॑ । अ॒वि॒न्द॒त् । बृह॒स्पतिः॑ । सोमे॑न । नी॒ताम् । जु॒ह्व॑म् । न । दे॒वाः॒ ॥ १०.१०९.५

ऋग्वेद » मण्डल:10» सूक्त:109» मन्त्र:5 | अष्टक:8» अध्याय:6» वर्ग:7» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे विद्वानों ! (ब्रह्मचारी विषः) ब्रह्मचारी ब्रह्मयज्ञ में व्याप्त होकर (वेविषत्) परमात्मा की अर्चना करता हुआ (चरति) विचरता है (सः-देवानाम्) वह विद्वानों के मध्य में (एकम्-अङ्गं भवति) केवल एक अङ्ग होता है (तेन बृहस्पतिः) इस हेतु वेदवाणी का स्वामी होता हुआ (न) और-अब (सोमेन नीतां जुह्वम्) ब्राह्मण वेदाचार्य से प्राप्त कराई वेदवाणीरूप (जायाम्-अनु अविन्दत्) जाया-पत्नी को प्राप्त करता है, यज्ञ बिना पत्नी के सफल नहीं होता है, ऐसे ब्रह्मयज्ञ भी वेदवाणीरूप पत्नी के बिना सफल नहीं होता है, इसलिए यज्ञ का दो अङ्गों द्वारा होना बन जाता है ॥५॥
भावार्थभाषाः - ब्रह्मचारी ब्रह्मयज्ञ में प्रविष्ट होने को परमात्मा की स्तुति करता हुआ विद्वानों की दृष्टि में एकाङ्ग होता है, पुनः गुरु से अध्ययन करके वेदवाणीरूप जाया को प्राप्त करता है, पुनः ब्रह्मयज्ञ करने में सफल हो जाता है, जैसे होमयज्ञ करने में पत्नी के साथ सफल हो जाता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे विद्वांसः ! (ब्रह्मचारी-विषः-वेविषत्-चरति) ब्रह्मचारी ब्रह्मयज्ञे विषः-व्याप्तः-सन् परमात्मानं स्तुवन् “वेवेष्टि-अर्चतिकर्मा” [निघ० २।८] विचरति (सः-देवानाम्-एकम्-अङ्गम्-भवति) स देवानां विदुषां मध्ये केवलमेकमङ्गं भवति (तेन-बृहस्पतिः) तेन हेतुना स बृहती वाक् तस्याः पतिर्भवन् (न) अथ च “न सम्प्रत्यर्थे” [निरु० ६।८] (सोमेन नीतां जुह्वं जायाम्-अन्वविन्दत्) ब्राह्मणेन वेदाचार्येण गुरुणा “सोमो ब्राह्मणः” [तां० २३।१६।५] प्रापितां वेदवाचम् “वाग्जुहूः” [तै० आ० २।१७।२] जायां पत्नीं लभते यज्ञो न पत्न्या विना सफलो भवति ब्रह्मयज्ञोऽपि वेदवाचा पत्न्या विना न सफलो भवतीति द्व्यङ्गता यज्ञस्य भवति ॥५॥