वांछित मन्त्र चुनें

ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ । वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥

अंग्रेज़ी लिप्यंतरण

te vadan prathamā brahmakilbiṣe kūpāraḥ salilo mātariśvā | vīḻuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena ||

पद पाठ

ते । अ॒व॒द॒न् । प्र॒थ॒माः । ब्र॒ह्म॒ऽकि॒ल्बि॒षे । अकू॑पारः । स॒लि॒लः । मा॒त॒रिश्वा॑ । वी॒ळुऽह॑राः । तपः॑ । उ॒ग्रः । म॒यः॒ऽभूः । आपः॑ । दे॒वीः । प्र॒थ॒म॒ऽजाः । ऋ॒तेन॑ ॥ १०.१०९.१

ऋग्वेद » मण्डल:10» सूक्त:109» मन्त्र:1 | अष्टक:8» अध्याय:6» वर्ग:7» मन्त्र:1 | मण्डल:10» अनुवाक:9» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में वेदत्रयी ब्रह्मचारी की जाया उसके द्वारा आक्रमण होने योग्य सृष्टि के आदि में अग्नि आदि महर्षियों द्वारा प्रकाशित हुई संसार मोक्ष का सुख देनेवाली है, इत्यादि विषय हैं।

पदार्थान्वयभाषाः - (ते प्रथमाः) वे प्रमुख देव (अकूपारः) आदित्य या आरम्भ सृष्टि का एक वैदिक ऋषि (सलिलः) सलिलवाला वरुणदेव आदि सृष्टि का अङ्गिरा वैदिक ऋषि (मातरिश्वा) वायु या प्रथम वैदिक ऋषि वायु (वीळुहराः-तपः-उग्रः) बलिष्ठ तेजवाला प्रतापी तीक्ष्ण अग्नि या अग्नि प्रथम सृष्टि का वैदिक ऋषि (ऋतेन) सत्यस्वरूप से सत्यज्ञान से (प्रथमजाः) प्रथम उत्पन्न प्रसिद्ध (देवीः) दिव्य (आपः) आप्तजन ब्रह्मा आदि (ब्रह्मकिल्बिषे) ब्रह्म-ब्राह्मण-ब्रह्मचारी के पापनिमित्त या पास से पृथक् रहे, इसीलिये अथवा ब्रह्म परमात्मा के क्रीडन समान रचे वेदज्ञान में (अवदन्) बोलते हैं-वर्णन करते हैं-साक्षात् उपदेश करते हैं ॥१॥
भावार्थभाषाः - सृष्टि में प्रथम उत्पन्न देव आदित्य वायु, अङ्गिरा, अग्नि, तथा व्याप्त जल अपनी रचना से परमात्मा को दर्शाते हैं तथा आरम्भ सृष्टि में प्रथम उत्पन्न आदित्य, वायु, अङ्गिरा, अग्नि वेदप्रकाशक परमर्षि और ब्रह्मा आदि आप्त ऋषि कैसे अज्ञान पाप से बच सकते हैं, ऐसे परमात्मा द्वारा वेदज्ञान के विषय में उपदेश करते हैं, लेते हैं ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अस्मिन् सूक्ते वेदत्रयी ब्रह्मचारिणो जाया तेनाक्रमणीया, सृष्टेरादावाग्निप्रभृतमहर्षिभ्यः सकाशादुत्पन्नेति सा चाध्येतव्या संसारमोक्षयोः सुखदायिनीत्येवमादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (ते प्रथमाः) ते प्रमुखा देवाः (अकूपारः) आदित्यः “आदित्योऽप्यकूपार उच्यतेऽकूपारो दूरपारः” [निरु० ४।१८] आरम्भसृष्टौ वैदिकर्षिरेको वा (सलिलः) सलिलवान् ‘अकारो मत्वर्थीयश्छान्दसः’ वरुणः-अङ्गिराः प्रथमो वैदिकर्षिः (मातरिश्वा) मातरि-अन्तरिक्षे श्वसिति श्वनिति वा वायुः “मातरिश्वा वायुर्मातर्यन्तरिक्षे श्वसिति मातर्यन्तरिक्षे श्वनितीति वा” [निरु० ७।२६] प्रथमो वैदिकर्षिर्वा (वीळुहराः-तपः-उग्रः) वीळूनि हरांसि तेजांसि-यस्य सः, तपस्वी-तापवान् “मतुब्लोपश्छान्दसः” उग्रस्तीक्ष्णोऽग्निः प्रथमो वैदिकर्षिर्वा (ऋतेन) सत्यस्वरूपेण (प्रथमजाः) प्रथमोत्पन्नाः (देवीः) दिव्याः (आपः) प्राथमिका आप्तजना ब्रह्मादयः “मनुष्या वा आपश्चन्द्रमाः” [श० ७।३।१।२०] (ब्रह्मकिल्बिषे अवदन्) ब्रह्मणो ब्राह्मणस्य ब्रह्मचारिणः किल्बिषे पापनिमित्तं यद्वा पापात् पृथक् स्यादिति तदर्थं यद्वा ब्रह्मणः परमात्मनः क्रीडनवद्रचनं वेदज्ञानं तस्मिन् वेदज्ञाने “किले बुक् च” [उणादि० १।५०] “लीलैव केवलम्” [वेदान्त० ] किल श्वैत्यक्रीडनयोः’ [तुदादि०] वदन्ति वर्णयन्तीव यद्वा साक्षादुपदिशन्ति ॥१॥