वांछित मन्त्र चुनें

इ॒मा गाव॑: सरमे॒ या ऐच्छ॒: परि॑ दि॒वो अन्ता॑न्त्सुभगे॒ पत॑न्ती । कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ॥

अंग्रेज़ी लिप्यंतरण

imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī | kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā ||

पद पाठ

इ॒माः । गावः॑ । स॒र॒मे॒ । याः । ऐच्छः॑ । परि॑ । दि॒वः । अन्ता॑न् । सु॒ऽभ॒गे॒ । पत॑न्ती । कः । ते॒ । ए॒नाः॒ । अव॑ । सृ॒जा॒त् । अयु॑ध्वी । उ॒त । अ॒स्माक॑म् । आयु॑धा । स॒न्ति॒ । ति॒ग्मा ॥ १०.१०८.५

ऋग्वेद » मण्डल:10» सूक्त:108» मन्त्र:5 | अष्टक:8» अध्याय:6» वर्ग:5» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सुभगे सरमे) हे सौभाग्य ऐश्वर्यवाली सरणशील गर्जना ! (इमा गावः) ये गौएँ रश्मियों या जल (याः-ऐच्छः) जिनको तू चाहती है (दिवः-परि-अन्तान्-पतन्ती) द्युलोक के इधर-उधर के प्रदेशों को गिरती हुई चाहती हुई (एनाः) इनको (ते कः) तेरा कौन ऐसा है (अयुध्वी) बिना युद्ध किये (अव सृजात्) अवसर्जन करे-छोड़ देवे (उत) और (अस्माकम्) हमारे (आयुधाः) शस्त्र (तिग्मा सन्ति) तीक्ष्ण हैं ॥५॥ आध्यात्मिकयोजना−हे सरणशील चेतनाशक्ति ! इन विषय ग्रहण करनेवाली प्रवृत्तियों को मोक्षलोक से इधर-उधर प्राप्त होती हुई, जिन्हें तू चाहती है, इन्हें बिना युद्ध के कौन छोड़े, हमारे पास भी तीक्ष्ण शस्त्र हैं, जो हमारे अधीन हैं, विषयग्रहण करनेवाली शक्तियाँ हैं ॥५॥
भावार्थभाषाः - अधिकार में आई वस्तु को बिना संघर्ष करे कोई त्यागता नहीं, यह बात यहाँ आलङ्कारिक संवाद में दर्शायी गई है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सुभगे सरमे) हे शोभनैश्वर्यवति सरमे सरणशीले ! स्तनयित्नु वाक् ! (इमाः-गावः) एता गावो रश्मयो बलानि वा (याः-ऐच्छः) यास्त्वमिच्छसि, (दिवः पर्यन्तान्-पतन्ती) द्युलोकस्य परितो गतान् प्रदेशान् त्वं पतन्ती सती-ऐच्छः (एनाः-कः-ते-अयुध्वी-अव सृजात्) तव कः खल्वेता गाः-रश्मीन् जलानि वा युद्धमकृत्वाऽवसर्जयेत्-त्यजेत् (उत) अपि (अस्माकम्-आयुधा तिग्मा सन्ति) अस्माकं शस्त्राणि तीक्ष्णानि सन्ति ॥५॥ आध्यात्मिकयोजना−सरमे-सरणशीले चेतने ! एता विषयग्रहीत्र्यः प्रवृत्तयः यास्त्वमिच्छसि मोक्षलोकपर्यन्तर्गतायास्त्वं गच्छन्ती खल्विच्छसि, एता-अयुध्वा मोचयेत्, अस्माकमपि तीक्ष्णानि शस्त्राणि यतोऽस्माकमधीनीकृता एता विषयग्रहीत्र्यः शक्तयः ॥५॥