वांछित मन्त्र चुनें

सा॒कं॒युजा॑ शकु॒नस्ये॑व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् । अ॒ग्निरि॑व देव॒योर्दी॑दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ॥

अंग्रेज़ी लिप्यंतरण

sākaṁyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam | agnir iva devayor dīdivāṁsā parijmāneva yajathaḥ purutrā ||

पद पाठ

सा॒क॒म्ऽयुजा॑ । श॒कु॒नस्य॑ऽइव । प॒क्षा । प॒श्वाऽइ॑व । चि॒त्रा । यजुः॑ । आ । ग॒मि॒ष्ट॒म् । अ॒ग्निःऽइ॑व । दे॒व॒ऽयोः । दी॒दि॒ऽवांसा॑ । परि॑ज्मानाऽइव । य॒ज॒थः॒ । पु॒रु॒ऽत्रा ॥ १०.१०६.३

ऋग्वेद » मण्डल:10» सूक्त:106» मन्त्र:3 | अष्टक:8» अध्याय:6» वर्ग:1» मन्त्र:3 | मण्डल:10» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शकुनस्य) पक्षी के (पक्षा-इव) दो पंखों के समान (साकं युजा) सहयुक्त-सम्मिलित मनवाले तुम दोनों स्त्री-पुरुष होते हो (पश्वा-इव चित्रा) दर्शनीय दो गौ पशुओं की भाँति (यजुः-आगमिष्टम्) कृषिकर्म को जैसे प्राप्त होते हैं, वैसे तुम यज्ञरूप श्रेष्ठ कर्म को प्राप्त होवो (देवयोः) देव को चाहनेवाले यजमान की (अग्निः-इव) अग्नि की भाँति (दीदिवांसा) अपने गुणों से देदीप्यमान-प्रकाशमान तुम होवो (परिज्माना-इव) सर्वत्र गति करते हुए दो वायु-उत्तर दक्षिण वायु के समान तुम दोनों स्त्री-पुरुष (पुरुत्रा यजथः) बहुत स्थानों में संगति से कार्य करते हो ॥३॥
भावार्थभाषाः - गृहस्थ में सुशिक्षित स्त्री-पुरुष एक मनवाले यज्ञकर्म का आचरण करनेवाले मिलकर गृहस्थकार्य सञ्चालन करनेवाले होवें ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शकुनस्य पक्षा-इव साकं युजा) पक्षिणः पक्षाविव सह युक्तौ सम्मिलितावेकमनस्कौ युवां भवथः (पश्वा-इव चित्रा यजुः-आगमिष्टम्) चायनीयौ गोपशू इव कृषिकर्म प्रति समन्तात् प्राप्तौ भवतस्तद्वत् युवां यजनं श्रेष्ठकर्म प्रति समन्तात् प्राप्तौ भवथः (देवयोः-अग्निः-इव दीदिवांसा) देवं कामयमानस्य यजमानस्याग्निरिव स्वगुणैर्देदीप्यमानौ युवां भवथः (परिज्माना-इव पुरुत्रा यजथः) परितौ गच्छन्तौ वायू-उत्तरदक्षिणवायू इव युवां बहुत्र सङ्गत्या कार्यं कुरुथः ॥३॥