वांछित मन्त्र चुनें

त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः । वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ | vṛṣā yad ājiṁ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā ||

पद पाठ

त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः । वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥ १०.१०२.१२

ऋग्वेद » मण्डल:10» सूक्त:102» मन्त्र:12 | अष्टक:8» अध्याय:5» वर्ग:21» मन्त्र:6 | मण्डल:10» अनुवाक:9» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र त्वम्) हे विद्युदग्ने ! तू (विश्वस्य) सारे (जगतः) जगत् के (चक्षुषः) चक्षु का (चक्षुः) ज्ञाननेत्र है (यत्) जिससे कि (वृषा) अभीष्ट का वर्षक (वध्रिणा) बिजली की डोरी के बन्धन से युक्त हुआ (वृषणा युजा) शक्तिवर्षक युक्त होनेवाले जुड़नेवाली तरङ्गों को (चोदयन्) प्रेरित करता हुआ (आजिम्) संग्राम को (सिषाससि) समाप्त करने जैसा आचरण करता हुआ-विजय करता है ॥१२॥
भावार्थभाषाः - विद्युद्रूप अग्नि समस्त जगत् के नेत्र का-नेत्रज्ञान का दर्शक ज्ञान-विज्ञान को सुझानेवाला और अभीष्ट का वर्षक है, जब यह डोरी के बन्धन में आ जाता है, तो इसकी दो धाराएँ जुड़कर शस्त्रवर्षक हो जाती हैं, युद्ध जीत लिया जाता है ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र त्वम्) हे विद्युदग्ने ! त्वं (विश्वस्य जगतः-चक्षुषः-चक्षुः) सर्वजगतो यच्चक्षुर्ज्ञाननेत्रं तस्यापि चक्षुरसि (यत्) यतः (वृषा वध्रिणा वृषणा युजा) अभीष्टवर्षकः-विद्युद्रज्जुबन्धनेन युक्तः-द्वौ शक्तिवर्षकौ युज्यमानौ मित्रावरुणौ तरङ्गौ (चोदयन्-आजिं सिषाससि) प्रेरयन् सङ्ग्रामं समाप्तुमिच्छसीवाचरसि-जितं करोषि “सिषासन् कर्मसमाप्तिं कर्त्तुमिच्छन्” [ऋ० ६।७२।३ दयानन्दः] ॥१२॥