वांछित मन्त्र चुनें

निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन । सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितम् ॥

अंग्रेज़ी लिप्यंतरण

nir āhāvān kṛṇotana saṁ varatrā dadhātana | siñcāmahā avatam udriṇaṁ vayaṁ suṣekam anupakṣitam ||

पद पाठ

निः । आ॒ऽहा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ । सि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽसेक॑म् । अनु॑पऽक्षितम् ॥ १०.१०१.५

ऋग्वेद » मण्डल:10» सूक्त:101» मन्त्र:5 | अष्टक:8» अध्याय:5» वर्ग:18» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - बुद्धिमान् जन उपदेश करते हैं कि हे कृषकों किसानों ! (आहावान्-निः-कृणोतन) जलस्थानों का निर्माण करो-बनाओ (वरत्राः) आवरणकारी भित्तियों को (सम्-दधातन) बाँधो, जिससे कि (वयम्) हम (उद्रिणम्) स्वयं जल को ऊपर फैंकनेवाले (सुषेकम्) अच्छे सींचनेवाले (अनुपक्षितम्) क्षीण न होनेवाले (अवतम्) कुए को (सिञ्चामहै) सींचें ॥५॥
भावार्थभाषाः - खेत को सींचने के लिए जलस्थानों को बनाना, उनके जल को रोकने के लिए चारो ओर बाँध बाँधना और ऐसे जलकूप बनाना, जिनका जल ऊपर आता जाये और क्षीण न हो, ऐसे साधनों से खेत को सींचना चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (आहावान्-निः-कृणोतन) एते धीराः धीमन्तो ब्रुवन्ति हे कृषकाः ! यूयम्-आहावान् निपानानि जलस्थानानि “निपानमाहावः” [अष्टा० ३।३।७४] कुरुत सम्पादयत (वरत्राः-सम्-दधातन) “वृणोत्युदकं यया सा वरत्रा वृञश्चित्-अत्रन्” [उणादि० ३।१०७] आवरणीः-भित्तिः “बान्ध” इति भाषायां प्रसिद्धम्, ता आवरणीर्भित्तीः सन्धत्त, यतः (वयम्-उद्रिणं सुसेकम्) वयं खलूत्क्षेपणकारिणं स्वयं जल-क्षेपणकं सुसेक्तारम् (अनुपक्षितम्-अवतम्-सिञ्चामहै) उपक्षयरहितं कूपम् “अवतं कूपनाम” [निघ० ३।२३] सिञ्चामः ॥५॥