वांछित मन्त्र चुनें

आ तू षि॑ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः । परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥

अंग्रेज़ी लिप्यंतरण

ā tū ṣiñca harim īṁ dror upasthe vāśībhis takṣatāśmanmayībhiḥ | pari ṣvajadhvaṁ daśa kakṣyābhir ubhe dhurau prati vahniṁ yunakta ||

पद पाठ

आ । तु । सि॒ञ्च॒ । हरि॑म् । ई॒म् । द्रोः । उ॒पऽस्थे॑ । वाशी॑भिः । त॒क्ष॒त॒ । अ॒श्म॒न्ऽमयी॑भिः । परि॑ । स्व॒ज॒ध्व॒म् । दश॑ । क॒क्ष्या॑भिः । उ॒भे इति॑ । धुरौ॑ । प्रति॑ । वह्नि॑म् । यु॒न॒क्त॒ ॥ १०.१०१.१०

ऋग्वेद » मण्डल:10» सूक्त:101» मन्त्र:10 | अष्टक:8» अध्याय:5» वर्ग:19» मन्त्र:4 | मण्डल:10» अनुवाक:9» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्रोः) जिसमें प्राण रक्तधाराएँ-द्रवण करते हैं-बहते हैं, ऐसे वृक्षरूप देह के (उपस्थे) हृदयप्रदेश में (हरिम्) ताप हरनेवाले परमात्मा को उसके आनन्दरस को (तु-ईम्) हाँ फिर (आ षिञ्च) भलीभाँति सिञ्चन कर (अश्मन्मयीभिः) व्यापनशील (वाशीभिः) स्तुतिवाणियों से (तक्षत) स्तुति करो-साक्षात् करो तथा (दश कक्ष्याभिः) दश रज्जुबन्धनियों अर्थात् पाँच ज्ञानेन्द्रियों, वाणी, मन, बुद्धि, चित्त, अहङ्कार से (वह्निम्) सबके बोढा़-वहन करनेवाले परमात्मा को (धुरौ प्रति-युनक्त) धारणीय संसार और मोक्ष के प्रति संयुक्त करो, (परि स्वजध्वम्) उसे परिपूर्णरूप से आलिङ्गित करो ॥१०॥
भावार्थभाषाः - प्राण रक्तधाराओं के बहने के स्थान शरीर में हृदय के अन्दर तापहारक परमात्मा के आनन्दरस को सींचना चाहिये तथा स्तुतिवाणियों द्वारा उसका साक्षात् करना चाहिये। पाँच ज्ञानेन्द्रियों, वाणी, और अन्तःकरण-चतुष्टय द्वारा सबको वहन करनेवाले परमात्मा को संसार और मोक्ष में आश्रित करे ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्रोः) यस्मिन् द्रवन्ति प्राणा रक्तधाराश्च स द्रुर्देहः “ऊर्ध्व-मूलोऽवाक्शाखः” [कठो०] तस्य (उपस्थे) हृदयप्रदेशे (हरिम्) तापहरं परमात्मानं तदानन्दरसं (तु-ईम्) पदपूरणौ (आ सिञ्च) समन्तात् सिञ्च (अश्मन्मयीभिः-वाशीभिः) व्यापनशीलाभिर्वाग्भिः-स्तुतिभिः (तक्षत) स्तुवीध्वं (दश-कक्ष्याभिः) दशभिः-रज्जुभिर्बन्धनीभिः-पञ्च ज्ञानेन्द्रियैर्वागिन्द्रियेण मनोबुद्धिचित्ताहङ्कारैश्च (वह्निम्) सर्ववोढारं परमात्मानं (धुरौ प्रति युनक्त) धारणीयौ संसारमोक्षौ प्रति संयोजयत (परि स्वजध्वम्) तं परिपूर्णरूपेणालिङ्गयत ॥१०॥