वांछित मन्त्र चुनें

भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये । गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

अंग्रेज़ी लिप्यंतरण

bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye | gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṁ vṛṇīmahe ||

पद पाठ

भरा॑य । सु । भ॒र॒त॒ । भा॒गम् । ऋ॒त्विय॑म् । प्र । वा॒यवे॑ । शु॒चि॒ऽपे । क्र॒न्दत्ऽइ॑ष्टये । गौ॒रस्य॑ । यः । पय॑सः । पी॒तिम् । आ॒न॒शे । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.२

ऋग्वेद » मण्डल:10» सूक्त:100» मन्त्र:2 | अष्टक:8» अध्याय:5» वर्ग:16» मन्त्र:2 | मण्डल:10» अनुवाक:9» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भराय) पोषक (शुचिपे) पवित्र या तेजस्वी ज्ञानरस पिलानेवाले (क्रन्ददिष्टये) स्तुति करनेवाले का अध्यात्मयज्ञ जिसके लिये है, उस (वायवे) वायुसमान जीवनप्रद-या ज्ञानस्वरूप परमात्मा के लिये (ऋत्वियम्) ऋतुप्राप्त समयानुकूल (भागम्) भजन-स्तुतिवचन (सुभरत) सुसम्पादन करो (यः) जो (गौरस्य) स्तुतिवाणी में रमनेवाले के (पयसः) उपासनारस का (पीतिम्-आनशे) पान प्राप्त करता है-स्वीकार करता है, उस (सर्वतातिम्) जगद्विस्तारक (अदितिम्) अनश्वर परमात्मा को (आ वृणीमहे) भलीभाँति वरते हैं-अपनाते हैं ॥२॥
भावार्थभाषाः - परमात्मा पोषणकर्त्ता ज्ञानरस का पिलानेवाला जीवनप्रद है, जो उपासक स्तुति में रत है, यथासमय उपासना करता है, उसके उपासनारस को स्वीकार करता है, उस जगद्विस्तारक अविनाशी का मानना उसकी स्तुति करना अवश्य चाहिए ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भराय) पोषकाय (शुचिपे) शुचिं पवित्रं तेजस्विनं वा ज्ञानरसं पाययति यतस्तस्मै (क्रन्ददिष्टये) क्रन्दतः स्तोतुः-इष्टिरध्यात्मयज्ञो यस्मै तस्मै (वायवे) वायुवज्जीवनप्रदाय ज्ञानस्वरूपाय वा परमात्मने (ऋत्वियं भागम्) ऋतुप्राप्तं “समयानुकूलं भजनं स्तुतिवचनम् (सु भरत) सुसम्पादयत (यः) यः खलु (गौरस्य पयसः) स्तुतिवाचिरममाणस्य” गौरः-गवि वाचि रमते सः [ऋ० ४।५८।२ दयानन्दः] ‘औकारादेशश्छान्दसः’ उपासनारसस्य “रसो वै पयः” [श० ४।४।४।८] (पीतिम्-आनशे) पानं प्राप्नोति स्वीकरोति यस्तं (सर्वतातिम्-अदितिम्-आ वृणीमहे) सर्वजगद्विस्तारकमनश्वरं देवं त्वां समन्ताद् वृणुयाम ॥२॥