वांछित मन्त्र चुनें

रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् । दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥

अंग्रेज़ी लिप्यंतरण

rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt | divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi ||

पद पाठ

रात्री॑भिः । अ॒स्मै॒ । अह॑ऽभिः । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षुः॑ । मुहुः॑ । उत् । मि॒मी॒या॒त् । दि॒वा । पृ॒थि॒व्या । मि॒थु॒ना । सब॑न्धू॒ इति॒ सऽब॑न्धू । य॒मीः । य॒मस्य॑ । बि॒भृ॒या॒त् । अजा॑मि ॥ १०.१०.९

ऋग्वेद » मण्डल:10» सूक्त:10» मन्त्र:9 | अष्टक:7» अध्याय:6» वर्ग:7» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - हे प्रिये ! यद्यपि यह सम्भव है कि प्रजापति देव (अस्मै) इस जामिरूप अर्थात् हमारे संयोग में रुकावट डालनेवाले पृथिवीलोक को (दशस्येत्) सूक्ष्म बनाकर हमारे बीच में से अलग कर दे। वह इस प्रकार कि (रात्रीभिः) रात्रिगण से (अहभिः) अहगर्ण से, अर्थात् अहोरात्रगण से इस पृथिविलोक के स्थितिसमय को समाप्त करके पृथक् कर दे, तब हम दोनों का सङ्गम होना सम्भव है, क्योंकि यह स्थितिसमय कालगणना से समाप्त हो सकता है और वह कालगणना रात्रिगण और अहर्गण से हो सकती है। अब वह अहोरात्र अर्थात् दिन-रात की अधिक संख्या किस प्रकार होनी सम्भव है, सो सुन, हे रात्रे ! यद्यपि मैं भी पृथिवी के ऊपर अकेला हूँ और आप भी पृथिवी के नीचे अकेली हैं, तथापि हम दोनों की संख्या अधिक हो सकती है। वह ऐसे कि (सूर्यस्य) सूर्यदेव की (चक्षुः) दर्शनरश्मि (मुहुः) बारम्बार (उन्मिमीयात्) उगाली ले, लोकदृष्टि से प्रकट हो, जिससे लोग सूर्यप्रकाश के दर्शन से दिन-रात की गणना करते जावें, तब (दिवा पृथिव्या) द्यावापृथिवी के समान (मिथुना) मिथुन (सबन्धू) समानाङ्ग-एकाङ्ग-सङ्गत हो जावें, (यमीः) यमी आप रात्रि (यमस्य) मुझ दिन के (अजामि) व्यवधायाकाभावता-बिना रुकावट के संयोग को (बिभृयात्) धारण कर सकें ॥९॥
भावार्थभाषाः - पृथिवी आदि पिण्ड बहुत दिन-रातों-अहर्गणों के पश्चात् घिस-घिसकर परमाणु बनकर हीन हो जाते हैं। गृहस्थ जनों के लिये इस मन्त्र में उपदेश है कि विवाहित स्त्री-पुरुष संकट आने पर परस्पर सहयोग करें। एक दूसरे का व्यवहार आपस में स्नेहपूर्ण और सहयोग की भावना से युक्त हो ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - हे प्रिये ! यद्यपि भवितुमर्हत्येतद्यत् प्रजापतिर्देवः (अस्मै) एतं जामिरूपं पृथिवीलोकम् “सुपां सुपो भवन्तीति वक्तव्यम्” [अष्टा० ७।१।३९ वा०] अत्र भाष्यवचनात् द्वितीयैकवचने ‘स्मै’ आदेशः ‘तस्मा इन्द्राय गायत’ [ऋ० १।५।४] इतिवत् (दशस्येत्) उपक्षिणुयात् सूक्ष्मीकृत्यावयोर्मध्यात्पृथक् कुर्यात् “दसु उपक्षये” [दिवा०] श्यन् विकरणः, लिङि रूपम्। धातुमध्ये शकारागमश्छान्दसः “वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्” इति वचनात्। तत्कथं पृथक् कुर्यादित्युच्यते (रात्रीभिः) रात्रिगणेन (अहभिः) अहर्गणेन सह, अर्थादहोरात्रगणाभ्यामस्य पृथिवीलोकस्य स्थितिसमयं समाप्य पृथक् कुर्यात्तदाऽऽवयोः सङ्गमेन सम्भाव्यमित्यभिप्रायः, कुतश्च स्थितिसमयसमाप्तिः ? उच्यते, कालगणनया। सा च कालगणना भवति रात्रिगणेनाहर्गणेन च। अहोरात्रसङ्ख्या च बह्वी कथं स्यात् तच्च, हे रात्रे ! यद्यप्येकं एवाहं भवती चाप्येका तथापि भवितुमर्हत्यावयोर्बह्वी सङ्ख्या। तदित्थं यत् (सूर्य्यस्य चक्षुः) सूर्यदेवस्य दर्शनरश्मिः (मुहुः) पुनः पुनः (उत् मिमीयात्) उद्गच्छेत्प्रकटीभवेल्लोकदृष्ट्येति शेषः यल्लौकिकाः सूर्य्यप्रकाशदर्शनेनाहोरात्रसङ्ख्यां कुर्वन्तु। तदा (दिवा पृथिव्या) द्यावापृथिवीभ्यां तुल्यौ (मिथुना) मिथुनौ (सबन्धू) समानबन्धनौ सङ्गतौ भवेव तथा च (यमीः) यमी रात्रिर्भवति मे पत्नी (यमस्य) मे दिनस्य-पत्युः (अजामि बिभृयात्) जामिराहित्यमर्थादव्यवधायकं संयोगं धारयेत् ॥९॥