वांछित मन्त्र चुनें

स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशु॒: परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥

अंग्रेज़ी लिप्यंतरण

sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu | citraḥ śiśuḥ pari tamāṁsy aktūn pra mātṛbhyo adhi kanikradad gāḥ ||

पद पाठ

सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु । चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥ १०.१.२

ऋग्वेद » मण्डल:10» सूक्त:1» मन्त्र:2 | अष्टक:7» अध्याय:5» वर्ग:29» मन्त्र:2 | मण्डल:10» अनुवाक:1» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (रोदस्योः-गर्भः) द्युलोक और पृथिवीलोक का गर्भ-गर्भसमान मध्य में वर्त्तमान अथवा उनका तथा उनके ऊपर स्थित पदार्थों का वर्णन करनेवाला-प्रकट करनेवाला (सः-जातः-असि) वह तू सूर्य दृष्टिपथ में आया होता है (ओषधीषु) तेरे ओष-ताप को पीनेवाली पृथिवियों पर तथा उन पर स्थित ओषधियों में (विभृतः) विशेषरूप से प्रविष्ट हुआ (चारुः) चरणीय-भोजन पाक होम आदि कार्यों में सेवनीय (अग्ने) अग्नि नाम से पार्थिव अग्नि ! तू कहा जाता है (चित्रः शिशुः) दर्शनीय तथा प्रशंसनीय है (मातृभ्यः-अधि) जब पृथिवियों पर (गाः प्रकनिक्रदत्) अपनी किरणों-ज्वालाओं को प्रेरित करता हुआ (तमांसि-अक्तून् परि) अग्निरूप से अन्धकारों को परे भगाता है और सूर्यरूप से रात्रियों को परे हटाता है ॥२॥
भावार्थभाषाः - पृथिवलोक और द्युलोक का गर्भ-गर्भसमान मध्य में रहनेवाला तथा उनका और उन पर स्थित पदार्थों को दर्शाने-बतानेवाला सूर्य है। पृथिवी पर से अग्निरूप से अन्धकारों को दूर भगाता है, सूर्यरूप से रात्रियों को परे हटाता है। ऐसे हे विद्यासूर्य विद्वान् ! मानवसमाज एवं प्रत्येक गृह में प्रवचन कर अज्ञानान्धाकर-अविद्यारात्रि को भगाकर सावधान करें ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (रोदस्योः-गर्भः) द्यावापृथिव्योः “रोदसी द्यावापृथिवीनाम” [निघ०-३।३०] गर्भभूतो गर्भ इव मध्ये वर्तमानो यद्वा तयोस्तत्रस्थपदार्थानां शब्दयिता वर्णयिता प्रकटयिता, “गर्भ गृभेर्गृणात्यर्थे” [निरु० १०।२३] (सः-जातः-असि) स त्वं सूर्यः प्रसिद्धः सर्वैः साक्षाद् दृष्टिपथमागतो भवसि (ओषधीषु) ओषं तवौष्ण्यं धयन्तीषु पृथिवीषु “जगत्य ओषधयः” [श० १।२।२।२] “इयं पृथिवी वै जगती” [श० १२।८।२।२०] तत्रस्थासु खल्वोषधिषु च (विभृतः) विशेषेण धृतः सन् (चारुः) चरणीयः-भोजनपाकहोमकार्येषु सेवनीयः “चारुः चरतेः” [निरु० ८।१४] (अग्ने) अग्निः ‘व्यत्ययेन सम्बुद्धिः’ पार्थिवोऽग्निरुच्यते स सूर्यः (चित्रः शिशुः) चायनीयो दशनीयः प्रशंसनीयश्च “शिशुः शंसनीयो भवति” [निरु० १०।३९] (मातृभ्यः-अधिगाः प्रकनिक्रदत्) यदा पृथिवीषु “नमो मात्रे पृथिव्यै” [जै० १।१२९] “इयं पृथिवी वै माता” [श० १३।१।६।१] रश्मीन् “सर्वे रश्मयो गाव उच्यन्ते” [निरु० २।८] भृशं प्रगमयन् प्रेरयन् “कनिक्रदत् गच्छन्” [यजु० ११।४३। दयानन्दः] (तमांसि-अक्तून् परि) अग्निरूपेणान्धकारान् पर्यस्यसि सूर्यरूपेण रात्रीः परिक्षिपसि ॥२॥