वांछित मन्त्र चुनें

अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥

अंग्रेज़ी लिप्यंतरण

agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt | agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ ||

पद पाठ

अग्ने॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् । अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥ १०.१.१

ऋग्वेद » मण्डल:10» सूक्त:1» मन्त्र:1 | अष्टक:7» अध्याय:5» वर्ग:29» मन्त्र:1 | मण्डल:10» अनुवाक:1» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

तीनों लोकों में वर्त्तमान महान् अग्नि का विज्ञान उपदिष्ट किया जाता है।

पदार्थान्वयभाषाः - (उषसाम्-अग्रे) प्रतिदिन प्रभातवेलासम्बन्धी भासमान पीलिमाओं के उपरान्त (बृहन्-अग्निः) महान् अग्नि-सूर्य (ऊर्ध्वः-अस्थात्) ऊपर आकाश में उठता है (तमसः-निर्जगन्वान्) रात्रि या पृथिवीपृष्ठ से निकलता हुआ (ज्योतिषा-आगात्) निज ज्योति से सम्मुख प्रसिद्ध होता है (रुशता-भानुना स्वङ्गः-आजातः) जलते हुए-तपाते हुए प्रकाश से पूर्णाङ्ग हुआ भलीभाँति प्रसिद्ध हो जाता है (विश्वा सद्मानि-अप्राः) और सारे स्थानों-लोक-लोकान्तरों को पूर देता है-भर देता है ॥१॥
भावार्थभाषाः - प्रतिदिन प्रातर्वेलासम्बन्धी पीलिमाओं के उपरान्त महान् अग्नि सूर्य ऊपर आकाश में रात्रि या पृथिवी-पृष्ठ से निकलकर आता है; तब अपने तापक प्रकाश से सब स्थानों, लोक-लोकान्तरों को प्रकाशित कर देता है। ऐसे ही विद्यासूर्य विद्वान् अज्ञानान्धकार को नष्ट करता है-करे ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

लोकत्रये वर्तमानस्य बृहतोऽग्नेर्विज्ञानमुपदिश्यते।

पदार्थान्वयभाषाः - (उषसाम्-अग्रे) प्रतिदिनं प्रभातवेलोपलक्षितानां भासामनन्तरम् (बृहन्-अग्निः) सूर्यात्मको महान्-अग्निः (ऊर्ध्वः-अस्थात्) उपर्याकाशे स्थितो भवति-उत्तिष्ठति (तमसः-निर्जगन्वान्) यदा रात्रेः “तमः-रात्रिनाम” [निघ०१।७] यद्वा पृथिवीच्छायातः-पृथिवीपृष्ठादितियावत् “तमश्छाया” [ऐ० ७।१२] निर्गतः सन् (ज्योतिषा-आगात्) स्वज्योतिषा पूर्णः सम्मुखमायाति (रुशता-भानुना स्वङ्गः-आजातः) प्रज्वलता “रुशत्-रोचतेर्ज्वलतिकर्मणः” [निरु० ६।१३] प्रकाशेन पूर्णाङ्गः समन्तात् प्रसिद्धः सन् (विश्वा सद्मानि-अप्राः) सर्वाणि स्थानानि-लोकलोकान्तराणि पूरयति। “छन्दसि लुङ्लङ्लिटः” [अष्टा० ३।४।६] इति सामान्यकाले लङ् ॥१॥