वांछित मन्त्र चुनें

त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी। त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ karañjam uta parṇayaṁ vadhīs tejiṣṭhayātithigvasya vartanī | tvaṁ śatā vaṅgṛdasyābhinat puro nānudaḥ pariṣūtā ṛjiśvanā ||

मन्त्र उच्चारण
पद पाठ

त्वम्। कर॑ञ्जम्। उ॒त। प॒र्णय॑म्। व॒धीः॒। तेजि॑ष्ठया। अ॒ति॒थि॒ऽग्वस्य॑। व॒र्त॒नी। त्वम्। श॒ता। वङ्गृ॑दस्य। अ॒भि॒न॒त्। पुरः॑। अ॒न॒नु॒ऽदः। परि॑ऽसूताः। ऋ॒जिश्व॑ना ॥

ऋग्वेद » मण्डल:1» सूक्त:53» मन्त्र:8 | अष्टक:1» अध्याय:4» वर्ग:16» मन्त्र:3 | मण्डल:1» अनुवाक:10» मन्त्र:8


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे सभाध्यक्ष ! जिस कारण (त्वम्) आप इस युद्धव्यवहार में (तेजिष्ठया) अत्यन्त तीक्ष्ण सेना वा नीतियुक्त बल से (करञ्जम्) धार्मिकों को दुःख देने (पर्णयम्) दूसरे के वस्तु को लेनेवाले चोर को (उत) भी (वधीः) मारते और जो (अतिथिग्वस्य) अतिथियों के जाने आने के वास्ते (वर्तनी) सत्कार करनेवाली क्रिया है, उसकी रक्षा कर (अननुदः) अनुकूल न वर्त्तने (वङ्गृदस्य) जहर आदि पदार्थों को देने वा दुष्ट व्यवहारों का उपदेश करनेवाले दुष्ट मनुष्य के (शता) असंख्यात (पुरः) नगरों को (अभिनत्) भेदन करते और जो (परिसूताः) सब प्रकार से उत्पन्न किये हुए पदार्थ हैं, उनकी (ऋजिश्वना) कोमल गुणयुक्त कुत्तों की शिक्षा करनेवाले के समान व्यवहार के साथ रक्षा करते हो, इससे आप ही सभा आदि के अध्यक्ष होने योग्य हो, ऐसा हम लोग निश्चय करते हैं ॥ ८ ॥
भावार्थभाषाः - राजमनुष्यों को दुष्ट शत्रुओं के छेदन से पूर्ण विद्यायुक्त परोपकारी धार्मिक अतिथियों के सत्कार के लिये सब प्राणी वा सब पदार्थों की रक्षा करके धर्मयुक्त राज्य का सेवन करना चाहिये, जैसे कि कुत्ते अपनी स्वामी की रक्षा करते हैं, वैसी अन्य जन्तु रक्षा नहीं कर सकते, इससे इन कुत्तों को सिखा कर और इनकी रक्षा करनी चाहिये ॥ ८ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः स किं कुर्य्यादित्युपदिश्यते ॥

अन्वय:

हे सभाध्यक्ष ! यतस्त्वं यस्मिन् युद्धव्यवहारे तेजिष्ठया सेनया करञ्जमुतापि पर्णयं वधीर्हंसि याऽतिथिग्वस्य वर्त्तनी गमनागमनसत्करणक्रियाऽस्ति तां रक्षित्वाऽननुदो वङ्गृदस्य दुष्टस्य शतानि पुरः पुराण्यभिनद्भिनत्सि ये परिसूताः पदार्थास्तानृजिश्वनां व्यवहारेण रक्षसि तस्मात्त्वमेव सभाध्यक्षत्वे योग्योऽसीति वयं निश्चिनुमः ॥ ८ ॥

पदार्थान्वयभाषाः - (त्वम्) सभाध्यक्षः (करञ्जम्) यः किरति विक्षिपति धार्मिकाँस्तम्। अत्र कॄ विक्षेप इत्यस्माद्धातोः बाहुलकाद् औणादिकोऽञ्जन् प्रत्ययः। (उत) अपि (पर्णयम्) पर्णानि परप्राप्तानि वस्तूनि याति प्राप्नोति तं चोरम् (वधीः) हंसि (तेजिष्ठया) या अतिशयेन तीव्रा तेजिष्ठा सेनानीतिर्वा तया (अतिथिग्वस्य) अतिथीन् गच्छति गमयति वा येन तस्य। अत्रातिथ्युपपदाद्गमधातोः बाहुलकादौणादिको ड्वः प्रत्ययः। (वर्त्तनी) वर्त्तते यया क्रियया सा (त्वम्) (शता) बहूनि (वङ्गृदस्य) यो वङ्गॄन् वक्रान् विषादीन् पदार्थान् व्यवहारान् ददात्युपदिशति वा तस्य दुष्टस्य (अभिनत्) विदारयसि (पुरः) पुराणि (अननुदः) योऽनुगतं न ददाति तस्य (परिषूताः) परितः सर्वतः सूता उत्पन्ना उत्पादिता वा पदार्थाः (ऋजिश्वना) ऋजव ऋजुगुणयुक्ता सुशिक्षिताः श्वानो येन तेन सह ॥ ८ ॥
भावार्थभाषाः - राजपुरुषैर्दुष्टान् शत्रून् छित्त्वा पूर्णविद्यावतां परोपकारिणां धार्मिकाणामतिथीनां सत्क्रियार्थं सर्वान् प्राणिनः पदार्थांश्च रक्षित्वा धर्म्यं राज्यं सेवनीयम्। यथा श्वानः स्वामिनं रक्षन्ति तथान्ये रक्षितुं न शक्नुवन्ति तस्मादेते सुशिक्ष्य परिरक्षणीयाः ॥ ८ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - राजपुरुषांनी दुष्ट शत्रूंचे छेदन करून पूर्ण विद्यायुक्त, परोपकारी, धार्मिक अतिथींच्या सत्कारासाठी सर्व प्राण्यांचे व सर्व पदार्थांचे रक्षण करून धर्मयुक्त राज्याचे सेवन केले पाहिजे. जसे श्वान आपल्या स्वामीचे रक्षण करतात तसे अन्य प्राणी रक्षण करू शकत नाहीत. त्यामुळे त्या श्वानांना शिकवून त्यांचे रक्षण केले पाहिजे. ॥ ८ ॥