वांछित मन्त्र चुनें

विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ । अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥

अंग्रेज़ी लिप्यंतरण

viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī | apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ ||

मन्त्र उच्चारण
पद पाठ

विश्व॑म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष॑से । जग॑त् । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ । अप॑ । द्वेषः॑ । म॒घोनी॑ । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑॥

ऋग्वेद » मण्डल:1» सूक्त:48» मन्त्र:8 | अष्टक:1» अध्याय:4» वर्ग:4» मन्त्र:3 | मण्डल:1» अनुवाक:9» मन्त्र:8


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह कैसी हो, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे स्त्री जनो ! तुम जैसे (मघोनी) प्रशंसनीय धन का निमित्त (सूनरी) अच्छे प्रकार प्राप्त करानेवाली (दिवः) प्रकाशमान सूर्य्य की (दुहिता) पुत्री के सदृश (उषाः) प्रकाशने वाली प्रभात की वेला (विश्वम्) सब जगत् को (नानाम) आदर करता है, और उसको (चक्षसे) देखने के लिये (ज्योतिः) प्रकाश को (कृणोति) करती है और (स्रिधः) हिंसक (द्वेषः) बुरा द्वेष करनेवाले शत्रुओं को (अपोच्छत्) दूर वास कराती है वैसे पति आदि में वर्त्तो ॥८॥
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे सती स्त्री विघ्नों को दूरकर कर्त्तव्य कर्मो को सिद्ध करती है, वैसे ही उषा डाकू, चोर, शत्रु आदि को दूर कर कार्य्य की सिद्धि कराने वाली होती है ॥८॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(विश्वम्) सर्वम् (अस्याः) उषसः (नानाम) नमति। अत्र तुजादित्वाद् अभ्यासदीर्घत्वम्। (चक्षसे) द्रष्टुम् (जगत्) संसारम् (ज्योतिः) प्रकाशम् (कृणोति) करोति (सूनरी) सुष्ठ नेत्री (अप) दूरीकरणे (द्वेषः) द्विषन्ति ये शत्रवस्ते। अत्र अन्येभ्योऽपि दृश्यन्त इति विच्। (मघोनि) प्रशस्तानि मघानि पूज्यानि धनानि यस्याः सन्ति सा (दुहिता) पुत्रीव (दिवः) प्रकाशमानस्य सवितुः (उषाः) प्रभातः (उच्छत्) विवासयति (अप) अपराधे (स्रिधः) हिंसकान् ॥८॥

अन्वय:

पुनस्सा कीदृशीत्युपदिश्यते।

पदार्थान्वयभाषाः - हे स्त्रियो ! यूयं यथा मघोनी सूनरी दिवो दुहितेवोषा विश्वं जगन्नानामतस्याश्चक्षसे ज्योतिः कृणोति स्रिधोऽपद्वेषोऽपोच्छद्दूरतो विवासयति तथापत्यादिषु वर्त्तध्वम् ॥८॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः यथा सत्स्त्री विघ्नान्निवार्य्य क्रियमाणानि कार्य्याणि साध्नोति तथैवोषा दस्युचोरशत्र्वादीन्निवार्य्य कार्यसाधिका भवतीति ॥८॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचक लुप्तोपमालंकार आहे. जसे सत् स्त्री विघ्नांना दूर करून कर्तव्य कर्म सिद्ध करते तसेच उषा डाकू, चोर, शत्रू इत्यादींना दूर करून कार्याची सिद्धी करविणारी असते. ॥ ८ ॥