वांछित मन्त्र चुनें

त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् । कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥

अंग्रेज़ी लिप्यंतरण

triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam | kaṇvāso vāṁ sutasomā abhidyavo yuvāṁ havante aśvinā ||

मन्त्र उच्चारण
पद पाठ

त्रि॒ष्सध॒स्थे । ब॒र्हिषि॑ । वि॒श्व॒वे॒द॒सा॒ । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् । कण्वा॑सः । वाम् । सु॒तसो॑माः । अ॒भिद्य॑वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒॥

ऋग्वेद » मण्डल:1» सूक्त:47» मन्त्र:4 | अष्टक:1» अध्याय:4» वर्ग:1» मन्त्र:4 | मण्डल:1» अनुवाक:9» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे कैसे हैं इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (विश्ववेदसा) अखिल धनों के प्राप्त करनेवाले (अश्विना) क्षत्रियों के धर्म में स्थित के सदृश सभा सेनाओं के रक्षक ! आप जैसे (अभिद्यवः) सब प्रकार से विद्याओं के प्रकाशक और विद्युदादि पदार्थों के साधक (सुतसोमाः) उत्पन्न पदार्थों के ग्राहक (कण्वासः) मेधावी विद्वान् लोग (त्रिसधस्थे) जिसमें तीनों भूमि जल पवन स्थिति के लिये हों उस (बर्हिषि) अन्तरिक्ष में (मध्वा) मधुर रस से (वाम्) आप और (यज्ञम्) शिल्प कर्म को (हवन्ते) ग्रहण करते हैं वैसे (मिमिक्षतम्) सिद्ध करने की इच्छा करो ॥४॥
भावार्थभाषाः - जैसे मनुष्य लोग विद्वानों से विद्या सीख यान रच और उसमें जल आदि युक्त करके शीघ्र जाने आने के वास्ते समर्थ होते हैं वैसे अन्य उपाय से नहीं इस लिये उसमें परिश्रम अवश्य करें ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(त्रिषधस्थे) त्रीणि भुजलपवनाख्यानि स्थित्यर्थानि स्थानानि यस्मिँस्तस्मिन् (बर्हिषि) अन्तरिक्षे (विश्ववेदसा) विश्वान्यखिलान्यन्नानि धनानि वा ययोस्तौ (मध्वा) मधुरेण रसेन। जसादिषु छन्दसि वा वचनाद् नादेशो न। (यज्ञम्) शिल्पाख्यम् (मिमिक्षतम्) मेढुं सेक्तुमिच्छतम् (कण्वासः) मेधाविनः (वाम्) युवाम् (सुतसोमाः) सुता निष्पादिताः सोमाः पदार्थसारा यैस्ते (अभिद्यवः) अभितः सर्वतो द्यवो दीप्ता विद्या विद्युदादयः पदार्थाः साधिता यैस्ते। अत्र द्युतधातोर्बाहुलकादौणादिको डुः प्रत्ययः। (युवाम्) यौ (हवन्ते) गृह्णन्ति (अश्विना) क्षत्रधर्मव्यापिनौ ॥४॥

अन्वय:

पुनस्तौ कीदृशावित्युपदिश्यते।

पदार्थान्वयभाषाः - हे विश्ववेदसाऽश्विनेव वर्त्तमानौ सभासेनेशौ ! युवां यथाऽभिद्यवः सुतसोमाः कण्वासो विद्वांसस्त्रिषधस्थे बर्हिषि मध्वा मधुरेण रसेन वां यज्ञं च हवन्ते तथा मिमिक्षतम् ॥४॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथा मनुष्या विद्वद्भ्यो विद्यां गृहीत्वा यानानि रचयित्वा तत्र जलादिकं संयोज्य सद्यो गमनाय शक्नुवन्ति तथा नेतरेणोपायेन ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जशी माणसे विद्वानांकडून विद्या शिकून यान तयार करून त्यात जल इत्यादी युक्त करून तात्काळ जाण्या-येण्यासाठी समर्थ होतात तसे अन्य उपायाने होत नाहीत. त्यासाठी त्यातच परिश्रम अवश्य करावे. ॥ ४ ॥