वांछित मन्त्र चुनें

अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा । तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā | tam aśvinā pibataṁ tiroahnyaṁ dhattaṁ ratnāni dāśuṣe ||

मन्त्र उच्चारण
पद पाठ

अ॒यम् । वा॒म् । मधु॑मत्तमः । सु॒तः । सोमः॑ । ऋ॒त॒वृ॒धा॒ । तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रःअ॑ह्न्यम् । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑॥

ऋग्वेद » मण्डल:1» सूक्त:47» मन्त्र:1 | अष्टक:1» अध्याय:4» वर्ग:1» मन्त्र:1 | मण्डल:1» अनुवाक:9» मन्त्र:1


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अब इसके आगे चौथे अध्याय के भाष्य का आरम्भ है। उसके पहिले मंत्र में अश्वि से क्या सिद्ध करना चाहिये इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (ऋतावृधा) जल वा यथार्थ शिल्प क्रिया करके बढ़ाने वाले ! (अश्विना) सूर्य्य वायु के तुल्य सभा और सेना के ईश ! (वाम्) जो (अयम्) यह (मधुमत्तमः) अत्यन्त मधुरादि गुण युक्त (सोमः) यान व्यापार वा वैद्यक शिल्प क्रिया से हम ने (सुतः) सिद्ध किया है (तम्) उस (तिरोअह्न्यम्) तिरस्कृत दिन में उत्पन्न हुए रस को तुम लोग (पिबतम्) पीओ और विद्यादान करनेवाले विद्वान् के लिये (रत्नानि) सुवर्णादि वा सवारी आदि को (धत्तम्) धारण करो ॥१॥
भावार्थभाषाः - सभा के मालिक आदि लोग सदा ओषधियों के रसों की सेवा से अच्छे प्रकार बलवान् होकर प्रजा की शोभाओं को बढ़ावें ॥१॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(अयम्) वक्ष्यमाण एताभ्यां साधितः (वाम्) युवाभ्यां (मधुमत्तमः) प्रशस्ता मधुरादयो गुणा विद्यन्ते यस्मिन् सोऽतिशयितः (सुतः) निष्पादितः (सोमः) वैद्यकशिल्पक्रियया संसाधित ओषधीरसः (ऋतावृधा) यावृतेन जलेन यथार्थतया शिल्पक्रियया वा वर्धेते तौ (तम्) रसम् (अश्विना) सूर्य्यपवनाविव (पिबतम्) (तिरोअह्न्यम्) तिरश्च तदहश्च तिरोहस्तस्मिन् भवम् (धत्तम्) (रत्नानि) रमणीयानि सुवर्णादीनि यानानि वा (दाशुषे) विद्यादिदानकर्त्रे विदुषे ॥१॥

अन्वय:

तत्राऽश्विभ्यां किं साधनीयमित्युपदिश्यते।

पदार्थान्वयभाषाः - हे ऋतावृधाऽश्विना सूर्य्यपवनवद्वर्त्तमानौ सभासेनेशौ वां योऽयं मधुमत्तमः सोमोऽस्माभिः सुतस्तं तिरो अह्न्यं सं युवां पिबतं दाशुषे रत्नानि धत्तम् ॥१॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। सभाध्यक्षादयः सदौषधीसारान् संसेव्य बलवन्तो भूत्वा प्रजाश्रियो वर्धयेयुः ॥१॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)

येथे राजा व प्रजा यांच्या धर्माचे वर्णन असल्यामुळे या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणावी. ॥

भावार्थभाषाः - सभेचे स्वामी इत्यादींनी सदैव औषधाचा रस सेवन करावा व चांगल्या प्रकारे बलवान बनून प्रजेची शोभा वाढवावी. ॥ १ ॥