वांछित मन्त्र चुनें

अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथः॑ । धि॒या यु॑युज्र॒ इन्द॑वः ॥

अंग्रेज़ी लिप्यंतरण

aritraṁ vāṁ divas pṛthu tīrthe sindhūnāṁ rathaḥ | dhiyā yuyujra indavaḥ ||

मन्त्र उच्चारण
पद पाठ

अ॒रित्र॑म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू॑नाम् । रथः॑ । धि॒या । यु॒यु॒ज्रे॒ । इन्द॑वः॥

ऋग्वेद » मण्डल:1» सूक्त:46» मन्त्र:8 | अष्टक:1» अध्याय:3» वर्ग:34» मन्त्र:3 | मण्डल:1» अनुवाक:9» मन्त्र:8


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह यान किस प्रकार का करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे कारीगरो ! जो (वाम्) आप लोगों का (पृथु) विस्तृत (रथः) यानसमूह अर्थात् अनेकविध सवारी हैं उनको (सिंधूनाम्) समुद्रों के (तीर्थे) तराने वाले में (अरित्रम्) यान रोकने और बहुत जल के थाह ग्रहणार्थ लोहे का साधन (दिवः) प्रकाशमान बिजुली अग्न्यादि और (इन्दवः) जलादिको आप (युयुज्रे) युक्त कीजिये ॥८॥
भावार्थभाषाः - कोई भी मनुष्य अग्नि आदि से जलनेवाले यान अर्थात् सवारी के विना पृथिवी समुद्र और अन्तरिक्ष में सुख से आने जाने को समर्थ नहीं हो सकता ॥८॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(अरित्रम्) यानस्तम्भनार्थं जलगाधग्रहणार्थं वा लोहमयं साधनम् (वाम्) युवयोः (दिवः) द्योतमानात्मकविद्युद्ग्न्यादिपदार्थैर्युक्तम् (पृथु) विस्तीर्णम् (तीर्थे) तरति येन तस्मिन्नर्थे (सिन्धूनाम्) समुद्रादीनाम् (रथः) यानसमूहः (धिया) क्रियया (युयुज्रे) योज्यन्ताम्। अत्र लोङर्थे लिट्। इरयोरे। अ० ६।४।७६। इति रे# आदेशः। (इन्दवः) जलानि। इन्दुरित्युदकना०। निघं० १।१२। ॥८॥ #[इरेश् स्थाने रे, आदेश इत्यर्थः। सं०]

अन्वय:

पुनस्तत् कीदृशं कर्त्तव्यमित्युपदिश्यते।

पदार्थान्वयभाषाः - हे शिल्पिनौ ! यो वां पृथु रथोऽस्ति तत्र सिंधूनां (तीर्थे) यानेऽरित्रं दिवोऽग्न्यादीनीन्दवो जलानि च युवाभ्यां युयुज्रे योज्यन्ताम् ॥८॥
भावार्थभाषाः - न किल कश्चिदग्निजलादिचालनयुक्तेन यानेन विना भूसमुद्रान्तरिक्षेषु सुखेन गन्तुं शक्नोति ॥८॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणीही माणूस अग्नी, जल इत्यादींनी चालणाऱ्या यानाशिवाय अर्थात वाहनाशिवाय पृथ्वी, समुद्र व अंतरिक्षात सुखाने येण्या-जाण्यास समर्थ होऊ शकत नाही. ॥ ८ ॥