वांछित मन्त्र चुनें

यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ । मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥

अंग्रेज़ी लिप्यंतरण

yās te prajā amṛtasya parasmin dhāmann ṛtasya | mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||

मन्त्र उच्चारण
पद पाठ

याः । ते॒ । प्र॒जाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ । मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒भूष॑न्तीः । सो॒म॒ । वे॒दः॒॥

ऋग्वेद » मण्डल:1» सूक्त:43» मन्त्र:9 | अष्टक:1» अध्याय:3» वर्ग:27» मन्त्र:4 | मण्डल:1» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसकी कौन कैसी है, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (सोम) विज्ञान के देनेवाले (वेनः) कमनीयस्वरूप (मूर्द्धा) सर्वोत्तम ! तू (ऋतस्य) सत्यस्वरूप वा सत्यप्रिय (अमृतस्य) नाश रहित (नाभा) स्थिर सुख के बन्धनरूप (धामन्) न्याय वा आनन्दमय स्थान में वर्त्तमान ईश्वर के समान न्यायकारी (ते) तेरी (याः) जो (प्रजाः) प्रजा हैं उनको (आभूषन्तीः) सब प्रकार भूषणयुक्त होने की (वेनः) इच्छा कर और उनको (वेदः) सब विद्याओं से प्राप्त हो ॥९॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालंकार है। जहां मनुष्य ईश्वर ही की उपासना करनेहारे अत्युत्तम सभाध्यक्ष का आश्रय करते हैं वहां वे दुःख के लेश को भी नहीं प्राप्त होते जैसे परमेश्वर और सभाध्यक्ष श्रेष्ठ आचरण करनेवाले मनुष्यों की इच्छा करते हैं वैसे ही प्रजा में रहनेवाले मनुष्य परमेश्वर वा सभाध्यक्ष की नित्य इच्छा करें क्योंकि इसके विना बहुत सुख कभी प्राप्त नहीं हो सकते ॥९॥ इस सूक्त में रुद्र शब्द के अर्थ का वर्णन सब सुखों का प्रतिपादन मित्रपन का आचरण परमेश्वर वा सभाध्यक्ष के आश्रय से सुखों की प्राप्ति एक ईश्वर ही की उपासना परमसुख की प्राप्ति और सभाध्यक्ष का आश्रय करना कहा है इससे इस सूक्त के अर्थ की पूर्व सूक्तार्थ के साथ सङ्गति जाननी चाहिये ॥ यह तैंतालीसवां सूक्त और सत्ताईसवां वर्ग समाप्त हुआ ॥४३।२७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(याः) वक्ष्यमाणाः (ते) तव जगदीश्वरस्येव सभाध्यक्षस्य (प्रजाः) प्रादुर्भूताः पालनीयाः (अमृतस्य) नाशरहितस्य कारणस्य सकाशाद्वोत्पन्नाः (परस्मिन्) उत्तमे (धामन्) धामन्यानन्दमये स्थाने (ऋतस्य) सत्यस्वरूपस्य सत्यप्रियस्य वा (मूर्द्धा) उत्तमः (नाभा) सन्नहनस्य सुखस्थिरस्य बन्धनरूपे। अत्र सुपां सुलुक् इत्याकारादेशः। (सोम) सर्वसुखैश्वर्यप्रद (वेनः) कामयस्व (आभूषन्तीः) समन्ताद्भाषणयुक्ताः (सोम) विज्ञानप्रद (वेदः) प्राप्नुहि ॥९॥

अन्वय:

पुनरेतस्य का कीदृशीत्युपदिश्यते।

पदार्थान्वयभाषाः - हे सोम ! वेनो मूर्द्धा त्वमृतस्याऽमृतस्य नाशरहितस्य नाभा परस्मिन्धामन् वर्त्तमानस्थेश्वरस्ये ते याः प्रजाः सन्ति ता आभूषन्तीर्वेदः सर्वाभिर्विद्याभिः प्राप्नुहि ॥९॥
भावार्थभाषाः - यत्र मनुष्या अद्वितीयस्येश्वरस्योपासकस्य सभाद्यध्यक्षस्य चाश्रयं कुर्वन्ति तत्रैते दुःखस्य लेशमपि न प्राप्नुवन्ति। यथा परमेश्वरः श्रेष्ठाचारिणो मनुष्यान् कामयते सभाध्यक्षश्च तथैव प्रजास्थैरपि पुरुषैः परमेश्वरसभाध्यक्षौ नित्यं कामनीयौ नैतत्कामनया विना विस्तृतं सुखं कदाचित्सम्भवतीति ॥९॥ अस्मिन् सूक्ते रुद्रशब्दार्थवर्णनं सर्वसुखप्रतिपादनं मित्रताऽऽचरणं परमेश्वरसभाध्यक्षाश्रयेण सर्वसुखप्रापणमेकस्येश्वरस्योपासनं परमसुखप्रापणं सभाद्यध्यक्षाश्रयकरणं चोक्तमत एतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥ इति त्रयश्चत्वारिंशं सूक्तं सप्तविंशो वर्गश्च समाप्तः ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेथे माणसे ईश्वराचीच उपासना करणाऱ्या अत्युत्तम सभाध्यक्षाचा आश्रय घेतात. तेथे त्यांना थोडेही दुःख प्राप्त होत नाही. जसे परमेश्वर व सभाध्यक्ष यांना श्रेष्ठ आचरण करणारी माणसे आवडतात. तसेच प्रजेत राहणाऱ्या माणसांनी परमेश्वर व सभाध्यक्षाची नित्य कामना करावी. कारण त्याशिवाय पुष्कळ सुख कधी प्राप्त होऊ शकत नाही. ॥ ९ ॥