वांछित मन्त्र चुनें
देवता: रुद्रः ऋषि: कण्वो घौरः छन्द: गायत्री स्वर: षड्जः

गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् । तच्छं॒योः सु॒म्नमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

gāthapatim medhapatiṁ rudraṁ jalāṣabheṣajam | tac chaṁyoḥ sumnam īmahe ||

मन्त्र उच्चारण
पद पाठ

गा॒थप॑तिम् । मे॒धप॑तिम् । रु॒द्रम् । जला॑षभेषजम् । तत् । श॒म्योः । सु॒म्नम् । ई॒म॒हे॒॥

ऋग्वेद » मण्डल:1» सूक्त:43» मन्त्र:4 | अष्टक:1» अध्याय:3» वर्ग:26» मन्त्र:4 | मण्डल:1» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह रुद्र कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हम लोग (गाथपतिम्) स्तुति करनेवालों के पालक (मेधपतिम्) यज्ञ वा पवित्र पुरुषों की पालना करनेवाले (जलाषभेषजम्) जिससे सुख के लिये ओषधी हो उस (रुद्रम्) परमेश्वर के आश्रम होकर (तत्) उस विज्ञान वा (शंयोः) व्यावहारिक पारमार्थिक सुख से भी (सुम्नम्) मोक्ष के सुख की (ईमहे) याचना करते हैं वैसे तुम भी करो ॥४॥
भावार्थभाषाः - कोई भी मनुष्य स्तुति यज्ञ वा दुःखों के नाश करनेवाली ओषधियों की प्राप्ति करानेवाले परमेश्वर विद्वान् और प्राणायाम के विना विज्ञान और लौकिक सुख वा मोक्ष सुख प्राप्त होने के योग्य नहीं हो सकता ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(गाथपतिम्) यो गाथानां स्तावकानां विदुषां पतिः पालकस्तम् (मेधपतिम्) यो मेधानां पवित्राणां पुरुषाणां वा पालयिता तम्। मेधइति यज्ञना० निघं० ३।१७। (रुद्रम्) पूर्वोक्तम् (जलाषभेषजम्) जला#षाय सुखाय भेषजं यस्मात्तम् (तत्) ज्ञानम् (शंयोः) शं लौकिकं पारमार्थिकं सुखं विद्यते यस्मिँस्तस्य (सुम्नम्) मोक्षसुखम् (ईमहे) याचामहे ॥४॥ #[‘जलाष’ इति सुखनामसु पठितम्। निघं० ३।६।]

अन्वय:

पुनः स रुद्रः कीदृश इत्युपदिश्यते।

पदार्थान्वयभाषाः - हे मनुष्या ! यथा वयं गाथपतिं मेधपतिं जलाषभेषजं रुद्रमाश्रित्य यच्छंयोरपि सुम्नं मोक्षसुखमीमहे याचामहे तथैव यूयमपीच्छत ॥४॥
भावार्थभाषाः - नहि कश्चित्स्तुतीनां मेधानां दुःखनाशकानामोषधीनां प्रापकेण विदुषा प्राणायामेन च विना विज्ञानं लौकिकं सुखं मोक्षसुखं च प्राप्तुमर्हति ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणीही माणूस स्तुतीरूपी यज्ञ व दुःखांचा नाश करणाऱ्या औषधींची प्राप्ती करविणाऱ्या परमेश्वर, विद्वान व प्राणायामाशिवाय, विज्ञान, लौकिकसुख व मोक्षसुख प्राप्त होण्यायोग्य बनू शकत नाही. ॥ ४ ॥