वांछित मन्त्र चुनें

असा॑मि॒ हि प्र॑यज्यवः॒ कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युतः॑ ॥

अंग्रेज़ी लिप्यंतरण

asāmi hi prayajyavaḥ kaṇvaṁ dada pracetasaḥ | asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṁ na vidyutaḥ ||

मन्त्र उच्चारण
पद पाठ

असा॑मि । हि । प्र॒य॒ज्य॒वः॒ । कण्व॑म् । द॒द । प्र॒चे॒त॒सः॒ । असा॑मिभिः । म॒रु॒तः॒ । आ । नः॒ । ऊ॒तिभिः॑ । गन्त॑ । वृ॒ष्टिम् । न । वि॒द्युतः॑॥

ऋग्वेद » मण्डल:1» सूक्त:39» मन्त्र:9 | अष्टक:1» अध्याय:3» वर्ग:19» मन्त्र:4 | मण्डल:1» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उनसे शोधे वा प्रेरे हुए वे क्या२ करें, इस विषय का उपदेश अगले मन्त्र में किया है।

पदार्थान्वयभाषाः - हे (प्रयज्यवः) अच्छे प्रकार परोपकार करने (प्रचेतसः) उत्तम ज्ञानयुक्त (मरुतः) विद्वान् लोगो ! तुम (असामिभिः) नाशरहित (ऊतिभिः) रक्षा सेना आदि से (न) जैसे (विद्युतः) सूर्य बिजुली आदि (वृष्टिम्) वर्षा कर सुखी करते हैं वैसे (नः) हम लोगों को (असामि) अखंडित सुख (दद) दीजिये (हि) निश्चय से दुष्ट शत्रुओं को जीतने के वास्ते (कण्वम्) और आप्त विद्वान् के समीप नित्य (आगन्त) अच्छे प्रकार जाया कीजिये ॥९॥
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। जैसे पवन सूर्य बिजुली आदि वर्षा करके सब प्राणियों के सुख के लिये अनेक प्रकार के फल, पत्र, पुष्प, अन्न आदि को उत्पन्न करते हैं वैसे विद्वान् लोग भी सब प्राणीमात्र को वेद विद्या देकर उत्तम-२ सुखों को निरन्तर संपादन करें ॥९॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(असामि) संपूर्णम्। सामीति खण्डवाची। नसाभ्यसाभि (हि) खलु (प्रयज्यवः) प्रकृष्टो यज्युः परोपकाराख्यो यज्ञो येषां राजपुरुषाणां तत्संबुद्धौ (कण्वम्) मेधाविनं विद्यार्थिनम् (दद) दत्त। अत्र लोडर्थे लिट्। (प्रचेतसः) प्रकृष्टं चेतो ज्ञानं येषां ते (असामिभिः) क्षयरहिताभिः रीतिभिः। अत्र षैक्षय इत्यस्माद्बाहुलकादौणादिकोमिः प्रत्ययः। (मरुतः) पूर्णबला ऋत्विजः (आ) समन्तात् (नः) अस्मभ्यम् (ऊतिभिः) रक्षादिभिः (गन्त) गच्छत। अत्र दीर्घः। (वृष्टिम्) वर्षाः (न) इव (विद्युतः) स्तनयित्नवः ॥९॥

अन्वय:

पुनस्तच्छोधिताः प्रेरिताः किं किं साध्नुवन्तीत्युपदिश्यते।

पदार्थान्वयभाषाः - हे प्रयज्यवः प्रचेतसो मरुतो यूयं सामिभिरूतिभिर्न विद्युतो वृष्टिं #नारसामि सुखं सर्वस्मै दद हि किल शत्रुविजयाय कण्वमागन्त ॥९॥ #[‘नोऽसामि सुखं दद’। सं०।]
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मरुतः सूर्यविद्युतश्च वृष्टिं कृत्वा सर्वेषां प्राणिनां सुखाय विविधानि फलपत्रपुष्पादीन्युत्पादयन्ति। तथैव विद्वांसः सर्वेभ्यो मनुष्येभ्यो वेदविद्यां दत्त्वा सुखानि संपादयंत्विति ॥९॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे वायू, सूर्य, विद्युत इत्यादी वृष्टी करून सर्व प्राण्यांच्या सुखासाठी अनेक प्रकारची फळे, पत्र, पुष्प, अन्न इत्यादी उत्पन्न करतात तसे विद्वान लोकांनीही सर्व प्राणिमात्रांना वेदविद्या देऊन उत्तम सुख निरंतर संपादन करावे. ॥ ९ ॥