वांछित मन्त्र चुनें

यम॒ग्निं मेध्या॑तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ । तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥

अंग्रेज़ी लिप्यंतरण

yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi | tasya preṣo dīdiyus tam imā ṛcas tam agniṁ vardhayāmasi ||

मन्त्र उच्चारण
पद पाठ

यम् । अ॒ग्निम् । मेध्य॑अतिथिः । कण्वः॑ । ई॒घे । ऋ॒तात् । अधि॑ । तस्य॑ । प्र । इषः॑ । दी॒दि॒युः॒ । तम् । इ॒माः । ऋचः॑ । तम् । अ॒ग्निम् । व॒र्ध॒या॒म॒सि॒॥

ऋग्वेद » मण्डल:1» सूक्त:36» मन्त्र:11 | अष्टक:1» अध्याय:3» वर्ग:10» मन्त्र:1 | मण्डल:1» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर सभाध्यक्षादि लोग अग्नि आदि पदार्थों से कैसे उपकार लेवें, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - (मेध्यातिथिः) पवित्र सेवक शिष्यवर्गों से युक्त (कण्वः) विद्यासिद्ध कर्मकाण्ड में कुशल विद्वान् (ऋतादधि) मेघमण्डल के ऊपर से सामर्थ्य होने के लिये (यम्) जिस (अग्निम्) दाहयुक्त सब पदार्थों के काटनेवाले अग्नि को (ईधे) प्रदीप्त करता है (तस्य) उस अग्नि के (इषः) घृतादि पदार्थों को मेघमण्डल में प्राप्त करनेवाले किरण (प्र) अत्यन्त (दीदियुः) प्रज्वलित होते हैं और (इमाः) ये (ऋचः) वेद के मंत्र जिस अग्नि के गुणों का प्रकाश करते हैं (तम्) उसी (अग्निम्) अग्नि को सभाध्यक्षादि राजपुरुष हम लोग शिल्प क्रियासिद्धि के लिये (वर्धयामसि) बढ़ाते हैं ॥११॥
भावार्थभाषाः - सभाध्यक्षादि राजपुरुषों को चाहिये कि होता आदि विद्वान् लोग वायु वृष्टि के शोधक हवन के लिये जिस अग्नि को प्रकाशित करते हैं जिसके किरण ऊपर को प्रकाशित होते और जिसके गुणों को वेदमंत्र कहते हैं उसी अग्नि को राज्य साधक क्रियासिद्धि के लिये बढ़ावें ॥११॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(यम्) (अग्निम्) दाहगुणविशिष्टं सर्वपदार्थछेदकं च (मेध्यातिथिः) पवित्रैः पूजकैः शिष्यवर्गैर्युक्तो विद्वान् (कण्वः) विद्याक्रियाकुशलः (ईधे) दीपयते। अत्र लङर्थे लिट्। इजादेश्चगुरुमतोनृच्छः। अ० ३।१।३६। इत्यमंत्र इतिप्रतिषेधा इदाम्# निषेधः। इन्धिभवतिभ्याञ्च। अ० १।२।६। इतिलिटः कित्त्वाद् अनिदिताम०* इति नलोपोगुणाऽभावश्च। (ऋतात्) मेघमण्डलादुपरिष्टादुदकात् (अधि) उपरिभावे (तस्य) अग्नेः (प्र) प्रकृष्टार्थे (इषः) प्रापिका दीप्तयो रश्मयः (दीदियुः) दीयन्ते दीदयतीति ज्वलतिकर्मसु पठितम्। निघं० १।१६। दीङ्क्षय इत्यस्माद्। व्यत्ययेन परस्मैपदमभ्यासस्य ह्रस्वत्वे वाच्छन्दसि सर्वेविधयो भवन्ती इत्यनभ्यासस्य ह्रस्वः। सायणाचार्येणेदं पदमन्यथा व्याख्यातम् (तम्) यज्ञस्य मुख्यं साधनम् (इमाः) प्रत्यक्षाः (ऋचः) वेदमंत्राः (तम्) विद्युदाख्यम् (अग्निम्) सर्वत्रव्यापकम् (वर्धयामसि) वर्धयामः ॥११॥ #[अमन्त्रे इति पूर्वसूत्रादनुवृत्तौ सत्यामाम् निषेधः, इत्यर्थः। सं०] *[अ० ६।४।२४]

अन्वय:

पुनरेतैरग्न्यादिपदार्थाः कथमुपकर्त्तव्याः।

पदार्थान्वयभाषाः - मेध्यातिथिः कण्व ऋतादधि यमग्निमीधे तस्येषो प्रदीदियुरिमा ऋचस्तं वर्णयन्ति तमेवाग्निं राजपुरुषा वयं शिल्पक्रियासिद्धये वर्धयामसि ॥११॥
भावार्थभाषाः - सभाध्यक्षादिराजपुरुषैर्होत्रादयो विद्वांसो वायुवृष्टिशुद्ध्यर्थहवनाय यमग्निं दीपयन्ति यस्य रश्मय ऊर्ध्वं प्रकाशन्ते यस्य गुणान् वेदमन्त्रा वदन्ति स राजव्यवहारसाधकशिल्पक्रियासिद्धय एव वर्द्धनीयः ॥११॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सभाध्यक्ष इत्यादी राजपुरुष, होता इत्यादी विद्वान लोक वायू वृष्टीच्या शुद्धीसाठी हवन करून ज्या अग्नीला प्रकाशित करतात व ज्याचे किरण वर प्रकाशित होतात व ज्याच्या गुणांना वेदमंत्राद्वारे वर्णित केले जाते, त्या अग्नीला राज्यसाधक क्रियासिद्धीसाठी वृद्धिंगत करावे. ॥ ११ ॥