वांछित मन्त्र चुनें

त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥

अंग्रेज़ी लिप्यंतरण

triś cin no adyā bhavataṁ navedasā vibhur vāṁ yāma uta rātir aśvinā | yuvor hi yantraṁ himyeva vāsaso bhyāyaṁsenyā bhavatam manīṣibhiḥ ||

मन्त्र उच्चारण
पद पाठ

त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । नवेदसा । वि॒भुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ । यु॒वोः । हि । य॒न्त्रम् । हि॒म्याइ॑व । वास॑सः । अ॒भि॒आ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिभिः॑॥

ऋग्वेद » मण्डल:1» सूक्त:34» मन्त्र:1 | अष्टक:1» अध्याय:3» वर्ग:4» मन्त्र:1 | मण्डल:1» अनुवाक:7» मन्त्र:1


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अब चौतीसवें सूक्त का आरंभ है। उसके पहिले मन्त्र में अश्वि के दृष्टान्त से कारीगरों के गुणों का उपदेश किया है।

पदार्थान्वयभाषाः - हे परस्पर उपकारक और मित्र (अभ्यायंसेन्या) साक्षात् कार्य्यसिद्धि के लिये मिले हुए (नवेदसा) सब विद्याओं के जाननेवाले (अश्विना) अपने प्रकाश से व्याप्त सूर्य्य चन्द्रमा के समान सब विद्याओं में व्यापी कारीगर लोगो ! आप (मनीषिभिः) सब विद्वानों के साथ दिनों के साथ (हिम्याइव) शीतकाल की रात्रियों के समान (नः) हम लोगों के (अद्य) इस वर्त्तमान दिवस में शिल्पकार्य्य के साधक (भवतम्) हूजिये (हि) जिस कारण (युवोः) आपके सकाश से (यंत्रम्) कलायंत्र को सिद्ध कर यानसमूह को चलाया करें जिससे (नः) हम लोगों को (वाससः) रात्रि, दिन, के बीच (रातिः) वेगादि गुणों से दूर देश को प्राप्त होवे (उत) और (वाम्) आपके सकाश से (विभुः) सब मार्ग में चलनेवाला (यामः) रथ प्राप्त हुआ हम लोगों को देशान्तर को सुख से (त्रिः) तीन बार पहुंचावे इसलिये आपका सङ्ग हम लोग करते हैं ॥१॥ यह अर्थ संस्कृत पदार्थ में नहीं है। सं०
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। मनुष्यों को चाहिये जैसे रात्रि वा दिन को क्रम से संगति होती है वैसे संगति करें जैसे विद्वान् लोग पृथिवी विकारों के यान कला कील और यन्त्रादिकों को रचकर उनके घुमाने और उसमें अग्न्यादि के संयोग से भूमि समुद्र वा आकाश में जाने आने के लिये यानों को सिद्ध करते हैं। वैसे ही मुझको भी विमानादि यान सिद्ध करने चाहिये। क्योंकि इस विद्या के विना किसी के दारिद्र्य का नाश वा लक्ष्मी की वृद्धि कभी नहीं हो सकती इससे विद्या में सब मनुष्यों को अत्यन्त प्रयत्न करना चाहिये जैसे मनुष्य लोग हेमन्त ऋतु में वस्त्रों को अच्छे प्रकार धारण करते हैं वैसे ही सब प्रकार कील कला यंत्रादिकों से यानों को संयुक्त रखना चाहिये ॥१॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(त्रिः) त्रिवारम् (चित्) एव (नः) अस्माकम् (अद्य) अस्मिन्नहनि। निपातस्य च इति दीर्घः। (भवतम्) (नवेदसा) न विद्यते वेदितव्यं ज्ञातव्यमवशिष्टं ययोस्तौ विद्वांसौ। नवेदा इति मेधाविनामसु पठितम्। निघं० ३।१५। (विभुः) सर्वमार्गव्यापनशीलः (वाम्) युवयोः (यामः) याति गच्छति येन स यामो रथः (उत) अप्यर्थे (रातिः) वेगादीनां दानम् (अश्विना) स्वप्रकाशेन व्यापिनौ सूर्य्याचन्द्रमसाविव सर्वविद्याव्यापिनौ (युवोः) युवयोः। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति ओसिच# इत्येकारादेशो न भवति (हि) यतः (यन्त्रम्) यंत्र्यते यंत्रयंति संकोचयंति विलिखन्ति चालयंति वा येन तत् (हिम्याइव) हेमंतर्तौ भवा महाशीतयुक्ता रात्रय इव। भवेश्छन्दसि*। इति यत्। हिम्येति रात्रिनामसु पठितम्। निघं० १।७। हन्तेर्हि च। उ० ३।११६। इति हन् धातोर्मक् ह्यादेशश्च (वाससः) वसन्ति यस्मिन् तद्वासो दिनं तस्य मध्ये। दिवस उपलक्षणेन रात्रिरपि ग्राह्या (अभ्यायंसेन्या) आभिमुख्यतया समंतात् यम्येते गृह्येते यौ तौ। अत्र सुपां सुलुग् इत्याकारादेशः। अभ्याङ्पूर्वाद्यमधातोर्बाहुलकादौणादिकः सेन्यः प्रत्ययः। (भवतम्) (मनीषिभिः) मेधाविभिर्विद्वद्भिः शिल्पिभिः। मनीषीति मेधाविनामसु पठितम्। निघं० ३।१५। ॥१॥ # [अ० ७।३।१०४।] *[अ० ४।४।११०।],

अन्वय:

तत्रादिमेन मंत्रेणाश्विदृष्टान्तेन शिल्पिगुणा उपदिश्यतन्ते।

पदार्थान्वयभाषाः - हे परस्परमुपकारिणावभ्यायंसेन्या नवेदसावश्विनौ युवां मनीषिभिः सह दिनैः सह सखायौ शिल्पिना हिभ्या इव नोऽस्माकमद्यास्मिन्वर्त्तमानेऽह्वि शिल्पकार्यसाधकौ भवतं हि यतो वयं युवोः सकाशाद् यन्त्रं संसाध्य यानसमूहं चालयेम येन नोऽस्माकं वाससो रातिः प्राप्येत उतापि वां युवयोः सकाशाद्विभुर्यामो रथश्च प्राप्तः सन्नस्मान्देशान्तरं सुखेन त्रिस्त्रिवारं गमयेदतो युष्मत्संगं कुर्याम ॥१॥
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैर्यथा रात्रिदिवसयोः क्रमेण संगतिर्वर्त्तते तथैव यंत्रकलानां क्रमेण संगतिः कार्या यथा विद्वांसः पृथिवीविकाराणां यानकलाकीलयंत्रादिकं रचयित्वा तेषां भ्रामणेन तत्र जलाग्न्यादिसंप्रयोगेण भूसमुद्राकाशगमनार्थानि यानानि साध्नुवन्ति तथैव मयापि साधनीयानि नैवैतद्विद्यया विना दारिद्र्यक्षयः श्रीवृद्धिश्च कस्यापि संभवति तस्मादेतद्विद्यायां सर्वैर्मनुष्यैरत्यन्तः प्रयत्नः कर्तव्यः यथा मनुष्या हेमन्तर्तौ शरीरे वस्त्राणि संबध्नन्ति तथैव सर्वतः कीलयन्त्रकलादिभिः यानानि संबंधनीयानीति ॥१॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)

पूर्वसूक्ताद्वारे ही विद्या सिद्ध करणाऱ्या इन्द्र शब्दाच्या अर्थाचे प्रतिपादन केलेले आहे व या सूक्तात या विद्येचे साधक अश्वि अर्थात द्यावा पृथ्वी इत्यादी अर्थ प्रतिपादित केलेले आहेत. यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे.

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशी रात्र व दिवस यांची क्रमाने संगती असते, तशी माणसांनी संगती करावी. जसे विद्वान लोक पृथ्वीवर पदार्थ, यंत्र इत्यादी तयार करून त्यांना जल, अग्नी इत्यादींच्या संयोगाने भूमी, समुद्र, आकाशात जाण्या-येण्यासाठी यान सिद्ध करतात तसेच मलाही विमान इत्यादी यान सिद्ध केले पाहिजे. कारण या विद्येशिवाय कुणाच्याही दारिद्र्याचा नाश व लक्ष्मीची वृद्धी होऊ शकत नाही. त्यासाठी या सर्व विद्या माणसांनी प्रयत्नपूर्वक प्राप्त केल्या पाहिजेत. जशी माणसे हेमन्त ऋतूत वस्त्रे चांगल्या प्रकारे धारण करतात, तसेच सर्व प्रकारच्या उपकरणांनी यानांना संयुक्त केले पाहिजे. ॥ १ ॥