वांछित मन्त्र चुनें

न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ । याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥

अंग्रेज़ी लिप्यंतरण

ny āvidhyad ilībiśasya dṛḻhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ | yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum ||

मन्त्र उच्चारण
पद पाठ

नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश॑स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण॑म् । अ॒भि॒न॒त् । शुष्ण॑म् । इन्द्रः॑ । याव॑त् । तरः॑ । म॒घ॒व॒न् । याव॑त् । ओजः॑ । वज्रे॑ण । शत्रु॑म् । अ॒व॒धीः॒ । पृ॒त॒न्युम्॥

ऋग्वेद » मण्डल:1» सूक्त:33» मन्त्र:12 | अष्टक:1» अध्याय:3» वर्ग:3» मन्त्र:2 | मण्डल:1» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर अगले मन्त्र में इन्द्र के कृत्य का उपदेश किया है।

पदार्थान्वयभाषाः - हे (मघवन्) अत्यन्त धनदाता महाधन युक्त वीर ! आप जैसे (इन्द्रः) बिजुली आदि बलयुक्त सूर्यलोक (इलीविशस्य) पृथिवी से गढ़ों में सोनेवाले मेघ के संबन्धी (दृळहा) दृढरूप बद्दलादिकों को (अभिनत्) छिन्न-भिन्न करते और अपना (यावत्) जितना (तरः) बल और (यावत्) जितना (ओजः) पराक्रम है उससे युक्त हुए (वज्रेण) किरण समूह से (शृंगिणम्) सींगों के समान ऊंचे (शुष्णम्) ऊपर चढ़ते हुए पदार्थों को सुखानेवाले मेघ को (न्यविध्यत्) नष्ट और (पृतन्युम्) सेना की इच्छा करते हुए (शत्रुं) शत्रु के समान मेघ का (अवधीः) हनन करता है वैसे शत्रुओं में चेष्टा किया करें ॥१२॥
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालङ्कार है। जैसे बिजुली मेघ के अवयवों को भिन्न-२ और जल को वर्षा कर सबको सुखयुक्त करती है वैसे ही सब मनुष्यों को उचित है कि उत्तम-२ शिक्षायुक्त सेना से दुष्टगुणवाले दुष्ट मनुष्यों को उपदेश दे और शस्त्र अस्त्र वृष्टि से शत्रुओं को निवारण कर प्रजा में सुखों की वृष्टि निरन्तर किया करें ॥१२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(नि) निश्चितार्थे (अविध्यत्) विध्यति अत्र लडर्थे लङ्। (इलीविशस्य) इलायाः पृथिव्या विले गर्ते शेते तस्य वृत्रस्य। इलेति पृथिवीनामसु पठितम्। निघं० १।१। इदमभीष्टं पदं पृषोदरादिना सिध्यति। इलीविशस्य इलाविलशयस्य निरु० ६।१९। (दृळहा) दृढानि दृंहितानि वर्द्धितानि किरणशस्त्राणि (वि) विशेषार्थे (शृंगिणम्) शृंगवदुन्नतविद्युद्गर्जनाकारणघनीभूतं मेघं (अभिनत्) भिनत्ति। अत्र लडर्थे लङ्। (शुष्णम्) शोषणकर्त्तारम् (इन्द्रः) विद्युत् (यावत्) वक्ष्यमाणम् (तरः) तरति येन बलेन तत्। तर इति बलनामसु पठितम्। निघं० २।९। (मघवन्) महाधनप्रद महाधनयुक्त वा (यावत्) वक्ष्यमाणम् (ओजः) पराक्रमः (वज्रेण) छेदकेन वेगयुक्तेन तापेन (शत्रुम्) वृत्रमिव शत्रुम् (अवधीः) हिन्धि। अत्र लोडर्थे लुङ्। (पृतन्युम्) पृतनां सेनामिच्छतीव पृतन्यतीति पृतन्युस्तम्। #कव्यध्वरपृतनस्याच लोपः। अ० ७।४।३९। ॥१२॥ #[इत्यनेन पृतनाऽऽकारस्य लोपः।सं०]

अन्वय:

पुनरिन्द्रस्य कृत्यमुपदिश्यते।

पदार्थान्वयभाषाः - हे मघवन् वीरत्वं यथेन्द्रः स्तनयित्नुरिलीविशस्य वृत्रस्य संबंधीनि दृढा दृढानि घनादीनि व्यभिनत् भिनत्ति स्वस्य यावत्तरो यावदोजोस्ति तेन सह युजा वज्रेण शृंगिणं शुष्णं न्यविध्यन् निहंति पृतन्युं वृत्रमिव शत्रुमवधीर्हन्ति तथा शत्रुषु चेष्टस्य ॥१२॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा विद्युद् मेघावयवान् भित्त्वा जलं वर्षयित्वा सर्वान् सुखयति तथैव मनुष्यैः सुशिक्षितया सेनया दुष्टगुणान् दुष्टान्मनुष्याँश्चोपदेश्य प्रचंडदंडास्त्रशस्त्रवृष्टिभ्यां शत्रून्निवार्य प्रजायां सततं सुखानि वर्षणीयानीति ॥१२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी विद्युत मेघाच्या अवयवांना वेगवेगळे करून जलाचा वर्षाव करते आणि सर्वांना सुखी करते, तसेच सर्व माणसांनी प्रशिक्षित सेनेद्वारे दुष्ट गुणांच्या दुष्ट माणसांना उपदेश द्यावा व प्रचंड शस्त्र अस्त्र वृष्टीने शत्रूंचे निवारण करून प्रजेमध्ये निरन्तर सुखाची वृष्टी करावी. ॥ १२ ॥