वांछित मन्त्र चुनें

वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जा मही॑नाम् ॥

अंग्रेज़ी लिप्यंतरण

vṛṣāyamāṇo vṛṇīta somaṁ trikadrukeṣv apibat sutasya | ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām ||

मन्त्र उच्चारण
पद पाठ

वृ॒ष॒यमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒जाम् । अही॑नाम्॥

ऋग्वेद » मण्डल:1» सूक्त:32» मन्त्र:3 | अष्टक:1» अध्याय:2» वर्ग:36» मन्त्र:3 | मण्डल:1» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है।

पदार्थान्वयभाषाः - जो (वृषायमाणः) वीर्य्यवृद्धि का आचरण करता हुआ सूर्य्यलोक मेघ के समान (सुतस्य) इस उत्पन्न हुए जगत् के (त्रिकद्रुकेषु) जिनकी उत्पत्ति स्थिरता और विनाश ये तीन कला व्यवहार में वर्त्तानेवाले हैं उन पदार्थों में (सोमम्) उत्पन्न हुए रस को (अवृणीत) स्वीकार करता (अपिबत्) उसको अपने ताप में भर लेता और (मघवा) यह बहुत सा धन दिलानेवाला सूर्य (सायकम्) शस्त्ररूप (वज्रम्) किरण समूह को (आदत्त) लेते हुए के समान (अहीनाम्) मेघों में (प्रथमजाम्) प्रथम प्रगट हुए (एनम्) इस मेघ को (अहन्) मारता है। वैसे गुण, कर्म, स्वभाव युक्त पुरुष सेनापति का अधिकार पाने योग्य होता है ॥३॥
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। जैसे बैल वीर्य को बढ़ा बलवान् हो सुखी होता है वैसे सेनापति दूध आदि पीकर बलवान् हो के सुखी होवे और जैसे सूर्य्य रस को पी अच्छे प्रकार वरसाता है वैसै शत्रुओं के बल कों खींच अपना बल बढ़ा के प्रजा में सुखों की वृष्टि करे ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(वृषायमाणः) वृष इवाचरन् (अवृणीत) स्वीकरोति। अत्र लडर्थे लङ (सोमम्) सूयत उत्पद्यते यस्तं रसम्। (त्रिकद्रु केषु) त्रय उत्पत्तिस्थितिप्रलयाख्याः कद्रवोविविधकला येषां तेषु कार्यपदार्थेषु। अत्र कदिधातोरौणादिकः क्रुन्प्रत्ययः। पुनः समासान्तः कप् च। (अपिबत्) स्वप्रकाशेन पिबति। अत्र लडर्थे लङ् (सुतस्य) उत्पन्नस्य जगतो मध्ये (आ) क्रियायोगे। (सायकम्) शस्त्रविशेषम् (मघवा) मघं बहुविधं पूज्यं धनं यस्य सः। अत्र भूम्न्यर्थे मतुप्। (अदत्त्) ददाति वा। अत्र वर्त्तमाने लङ्। (वज्रम्) किरणसमूहमिवास्त्रम् (अहन्) हन्ति। अत्र वर्त्तमाने लङ्। (एनम्) मेघम् (प्रथमजाम) प्रथमं जायते तम्। अत्र जनसन०। अ० ३।२।६७। अनेन जनधातोर्विट् प्रत्ययः। (अहीनाम्) मेघानाम् ॥३॥

अन्वय:

पुनः स कीदृश इत्युपदिश्यते।

पदार्थान्वयभाषाः - यथा वृषायमाण इन्द्रः सूर्य्यलोको मेघ इव सुतस्य त्रिकद्रु केषु सोमं रसमवृणीत स्वीकरोति अपिबत् पिबति मधवा सायकं वज्रमादत्ते वाहिनां प्रथमज्जमेनं मेघमहन् हन्ति। एतादृशगुणकर्मस्वभावपुरुषः सैनापत्यमर्हति ॥३॥
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा वृषभो वीर्य्यवृद्धिं कृत्वा बलिष्ठो भूत्वा सुखी जायते तथैवायं सेनापतिः रसं पीत्वा बलीभूत्वा सुखी जायेत यथा सूर्यःस्वकिरणैर्जलमाकृष्यान्तरिक्षे स्थापयित्वा वर्षयति तथा शत्रुबलान्याकृष्य स्वबलमुन्नीय प्रजासुखान्यभिवर्षयेत् ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा बैल वीर्यवृद्धी करून बलवान होतो व सुखी होतो तसेच सेनापतीने दुग्धपान इत्यादी करून बलवान व्हावे आणि सुखी व्हावे. जसे सूर्य जल प्राशन करून वृष्टी करतो तसे शत्रूचे बल कमी करून आपले बल वाढवून प्रजेच्या सुखाची वृद्धी करावी. ॥ ३ ॥