वांछित मन्त्र चुनें

दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ । अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥

अंग्रेज़ी लिप्यंतरण

dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ | apām bilam apihitaṁ yad āsīd vṛtraṁ jaghanvām̐ apa tad vavāra ||

मन्त्र उच्चारण
पद पाठ

दा॒सप॑त्नीः॒ । अहि॑गोपाः । अ॒ति॒ष्ठ॒न् । निरु॑द्धाः । आपः॑ । प॒णिना॑इव । गावः॑ । अ॒पाम् । बिल॑म् । अपि॑हितम् । यत् । आसी॑त् । वृ॒त्रम् । ज॒घ॒न्वान् । अप॑ । तत् । व॒वा॒र॒॥

ऋग्वेद » मण्डल:1» सूक्त:32» मन्त्र:11 | अष्टक:1» अध्याय:2» वर्ग:38» मन्त्र:1 | मण्डल:1» अनुवाक:7» मन्त्र:11


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर सूर्य उस मेघ के प्रति क्या करता है, इस विषय का उपदेश अगले मन्त्र में किया है।

पदार्थान्वयभाषाः - हे सभापते ! (पाणिनेव) गाय आदि पशुओं के पालने और (गावः) गौओं को यथायोग्य स्थानों में रोकनेवाले के समान (दासपत्नीः) अति बल देनेवाला मेघ जिनका पति के समान और (अहिगोपाः) रक्षा करनेवाला है वे (निरुद्धाः) रोके हुए (आपः) (अतिष्ठन्) स्थित होते हैं उन (अपाम्) जलों का (यत्) जो (बिलम्) गर्त्त अर्थात् एक गढ़े के समान स्थान (अपहितम्) ढ़ापसा रक्खा (आसीत्)* उस (वृत्रम्) मेघ को सूर्य (जघन्वान्) मारता है मारकर (तत्) उस जल की (अपववार) रुकावट तोड़ देता है वैसे आप शत्रुओं को दुष्टाचार से रोक के न्याय अर्थात् धर्ममार्ग को प्रकाशित रखिये ॥११॥ जल अर्थ छूट गया है। सं० *है अर्थ छूट गया है। सं०
भावार्थभाषाः - इस मंत्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे गोपाल अपनी गौओं को अपने अनुकूल स्थान में रोक रखता और फिर उस स्थान का दरवाजा खोल के निकाल देता है और जैसे मेघ अपने मंडल में जलों का द्वार रोक के उन जलों को वश में रखता है वैसे सूर्य्य उस मेघ को ताड़ना देता और उस जल की रुकावट को तोड़ के अच्छे प्रकार उसे बरसाता है वैसे ही राजपुरुषों को चाहिये कि शत्रुओं को रोकेकर प्रजा का यथायोग्य पालन किया करें ॥११॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(दासपत्नीः) दास आश्रयदाता पतिर्यासां ताः। अत्र सुपांसुलुग इति पूर्वसवर्णादेशः। (अहिगोपाः) अहिना मेघेन गोपा गुप्ता अच्छादिताः (अतिष्ठन्) तिष्ठन्ति। अत्र वर्त्तमाने लङ्। (निरुद्धाः) संरोधं प्रापिताः (आपः) जलानि (पणिनेव) गोपालेन वणिग्जनेनेव (गावः) पशवः (अपाम्) जलानाम् (विलम्) गर्त्तम् (अपिहितम्) आच्छादितम् (यत्) पूर्वोक्तम् (आसीत्) अस्ति। अत्र वर्त्तमाने लङ्। (वृत्रम्) सूर्यप्रकाशावरकं मेघम् (जघन्वान्) हन्ति। अत्र वर्त्तमाने लिट्। (अप) दूरीकरणे (तत्) द्वारम् (ववार) वृणोत्युद्घाटयति। अत्र वर्त्तमाने लिट् यास्कमुनिरिमं मंत्रमेवं व्याचष्टे दासपत्नीर्दासाधिपत्न्यो दासो दस्यते रूपं *दासयति कर्म्माण्यहिगोपा अतिष्ठन्नहिना गुप्ताः। अहिरवनादेत्यन्तरिक्षे ऽयमपीतरोऽहिरेतस्मादेव निर्ह्वसितोपसर्ग आहंतीति। निरुद्धा आपः पणिनेव गावः। पणिर्वणिग्भवति पणिः पणनाद्वणिक् पण्यं नेनेक्ति। अपां बिलमपिहितं यदासीत्। बिलं भरं भवति बिभर्त्तेवृत्रं जघ्निवानपववार। निरु० २।१७। ॥११॥ *[वै० यं० निरुक्ते ‘रूपदासयतीति’ पाठो वर्तते।सं०]

अन्वय:

पुनः सूर्यस्तं प्रति किं करोतीत्युपदिश्यते।

पदार्थान्वयभाषाः - हे सभापते यथा पणिनेव गावो दासपत्न्योऽहिगोपा येन वृत्रेण निरुद्धा आपोऽतिष्ठन् तिष्ठन्ति तासामपां यद्बिलमपिहितमासीदस्ति तं सविता जघन्वान् हन्ति हत्त्वा तज्जलगमनद्वारमपववारापवृणोत्युद्घाटयति तथैव दुष्टाचाराञ् शत्रून्निरुध्य न्यायद्वारं प्रकाशितं रक्ष ॥११॥
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा गोपालः स्वकीया गाः स्वामीष्टे स्थाने निरुणद्धि पुनर्द्वारं चोद्घाट्य मोचयति यथा वृत्रेण मेघेन स्वकीयमण्डलेऽपां द्वारमावृत्य ता वशं नीयन्ते यथा सूर्यस्तं मेघं ताडयति तज्जलद्वारमपावृत्यापोविमोचयति तथैव राजपुरुषैः शत्रून्निरुध्य सततं प्रजाः पालनीयाः ॥११॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसा गोपाल आपल्या गाईंना नियंत्रणाखाली योग्य स्थानी ठेवतो व नंतर बाहेर काढतो, जसे मेघ जलाला नियंत्रणात ठेवतात व सूर्य मेघांना प्रताडित करतो व अडथळा नष्ट करून वृष्टी करवितो तसेच राजपुरुषांनी शत्रूंना ताब्यात ठेवावे व प्रजेचे यथायोग्य पालन करावे. ॥ ११ ॥