वांछित मन्त्र चुनें

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑:। म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥

अंग्रेज़ी लिप्यंतरण

upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ | mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ ||

मन्त्र उच्चारण
पद पाठ

उप॑। नः॒। पि॒तो॒ इति॑। आ। च॒र॒। शि॒वः। शि॒वाभिः॑। ऊ॒तिऽभिः॑। म॒यः॒ऽभुः। अ॒द्वि॒षे॒ण्यः। सखा॑। सु॒ऽशेवः॑। अद्व॑याः ॥ १.१८७.३

ऋग्वेद » मण्डल:1» सूक्त:187» मन्त्र:3 | अष्टक:2» अध्याय:5» वर्ग:6» मन्त्र:3 | मण्डल:1» अनुवाक:24» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे (पितो) अन्नव्यापी परमात्मन् ! (मयोभुः) सुख की भावना करानेवाले (अद्विषेण्यः) निर्वैर (सुशेवः) सुन्दर सुखयुक्त (अद्वयाः) जिसमें द्वन्द्वभाव नहीं (सखा) जो मित्र आप (शिवाभिः) सुखकारिणी (ऊतिभिः) रक्षा आदि क्रियाओं के साथ (नः) हम लोगों के लिये (शिवः) सुखकारी (उप, आ, चर) समीप अच्छे प्रकार प्राप्त हूजिये ॥ ३ ॥
भावार्थभाषाः - अन्नादि पदार्थव्यापी परमेश्वर आरोग्य देनेवाली रक्षारूप क्रियाओं से सब जीवों को मित्रभाव से अच्छे प्रकार पालता हुआ सबका मित्र हुआ ही वर्त्त रहा है ॥ ३ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे पितो मयोभुरद्विषेण्यः सुशेवोऽद्वयाः सखा त्वं शिवाभिरूतिभिस्सह शिवो न उपाचर ॥ ३ ॥

पदार्थान्वयभाषाः - (उप) (नः) अस्मभ्यम् (पितो) अन्नव्यापिन् (आ) समन्तात् (चर) प्राप्नुहि (शिवः) सुखकारी (शिवाभिः) सुखकारिणीभिः (ऊतिभिः) रक्षणादिक्रियाभिः (मयोभुः) सुखं भावुकः (अद्विषेण्यः) अद्वेष्टा (सखा) मित्रम् (सुशेवः) सुष्ठुसुखः (अद्वयाः) अविद्यमानं द्वयं यस्मिन् सः ॥ ३ ॥
भावार्थभाषाः - अन्नादिपदार्थव्यापकः परमेश्वर आरोग्यप्रदाभी रक्षणरूपाभिः क्रियाभिः सर्वान् सुहृद्भावेन संपालयन् सर्वेषां मित्रभूतो वर्त्तत एव ॥ ३ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - अन्न इत्यादी पदार्थात व्यापक असलेला परमेश्वर आरोग्य देणाऱ्या रक्षणरूपी क्रियांनी सर्व जीवांचे मित्रभावाने चांगल्या प्रकारे पालन करीत सर्वांचा मित्र बनून विद्यमान आहे. ॥ ३ ॥