वांछित मन्त्र चुनें

गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः। ध॒र्तारा॑ चर्षणी॒नाम्॥

अंग्रेज़ी लिप्यंतरण

gantārā hi stho vase havaṁ viprasya māvataḥ | dhartārā carṣaṇīnām ||

मन्त्र उच्चारण
पद पाठ

गन्ता॑राः। हि। स्थः। अव॑से। हव॑म्। विप्र॑स्य। माव॑तः। ध॒र्तारा॑ च॒र्ष॒णी॒नाम्॥

ऋग्वेद » मण्डल:1» सूक्त:17» मन्त्र:2 | अष्टक:1» अध्याय:1» वर्ग:32» मन्त्र:2 | मण्डल:1» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अब इन्द्र और वरुण से संयुक्त किये हुए अग्नि और जल के गुणों का उपदेश अगले मन्त्र में किया है-

पदार्थान्वयभाषाः - जो (हि) निश्चय करके ये सम्प्रयोग किये हुए अग्नि और जल (मावतः) मेरे समान पण्डित तथा (विप्रस्य) बुद्धिमान् विद्वान् के (हवम्) पदार्थों का लेना-देना करानेवाले होम वा शिल्प व्यवहार को (गन्तारा) प्राप्त होते तथा (चर्षणीनाम्) पदार्थों के उठानेवाले मनुष्य आदि जीवों के (धर्त्तारा) धारण करनेवाले (स्थः) होते हैं, इससे मैं इनको अपने सब कामों की (अवसे) क्रिया की सिद्धि के लिये (आवृणे) स्वीकार करता हूँ॥२॥
भावार्थभाषाः - पूर्वमन्त्र से इस मन्त्र में आवृणे इस पद का ग्रहण किया है। विद्वानों से युक्ति के साथ कलायन्त्रों में युक्त किये हुए अग्नि-जल जब कलाओं से बल में आते हैं, तब रथों को शीघ्र चलाने, उनमें बैठे हुए मनुष्य आदि प्राणी पदार्थों के धारण कराने और सबको सुख देनेवाले होते हैं॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अथेन्द्रवरुणाभ्यां सह सम्प्रयुक्ता अग्निजलगुणा उपदिश्यन्ते।

अन्वय:

ये हि खल्विमे अग्निजले सम्प्रयुक्ते मावतो विप्रस्य हवं गन्तारौ स्थः स्तश्चर्षणीनां धर्त्तारा धारणशीले चात अहमेतौ स्वस्य सर्वेषां चावसे आवृणे॥२॥

पदार्थान्वयभाषाः - (गन्तारा) गच्छत इति गमनशीलौ। अत्र सुपां सुलुग्० इत्याकारादेशः। (हि) यतः (स्थः) स्तः। अत्र व्यत्ययः। (अवसे) क्रियासिद्ध्येषणायै (हवम्) जुहोति ददात्याददाति यस्मिन् तं होमशिल्पव्यवहारम् (विप्रस्य) मेधाविनः (मावतः) मद्विधस्य पण्डितस्य। अत्र वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्। (अष्टा०५.२.३९) अनेन वार्तिकेनास्मच्छब्दात्सादृश्ये वतुप् प्रत्ययः। आ सर्वनाम्नः। (अष्टा०६.३.९१) इत्याकारादेशश्च। (धर्त्तारा) कलाकौशलयन्त्रेषु योजितौ होमरक्षणशिल्प-व्यवहारान् धरतस्तौ (चर्षणीनाम्) मनुष्यादिप्राणिनाम्। कृषेरादेश्च च। (उणा०२.१०४) अनेन ‘कृष’धातोरनिः प्रत्यय आदेश्चकारादेशश्च॥२॥
भावार्थभाषाः - पूर्वस्मान्मन्त्रात् ‘आवृणे’ इति क्रियापदस्यानुवर्त्तनम्। विद्वद्भिर्यदा कलायन्त्रेषु युक्त्या संयोजिते अग्निजले प्रेर्य्येते तदा यानानां शीघ्रगमनकारके तत्र स्थितानां मनुष्यादिप्राणिनां पदार्थभाराणां च धारणहेतू सुखदायके च भवत इति॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - पूर्वमंत्राने या मंत्रात ‘आवृणे’ या पदाचे ग्रहण केलेले आहे. विद्वान जेव्हा कलायंत्रात अग्नी व जल यांच्या बलाद्वारे तत्काळ याने चालवितात तेव्हा ते त्यात बसलेल्या माणसांना व पदार्थांना धारण करवून सुखदायक ठरतात. ॥ २ ॥