वांछित मन्त्र चुनें

त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तार॒: कस्य॑ चिदृता॒योः। ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तु॒यन्ती॑व दे॒वाः ॥

अंग्रेज़ी लिप्यंतरण

tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ | te ṣu ṇo maruto mṛḻayantu ye smā purā gātūyantīva devāḥ ||

मन्त्र उच्चारण
पद पाठ

त्वे इति॑। रायः॑। इ॒न्द्र॒। तो॒शऽत॑माः। प्र॒ऽने॒तारः॑। कस्य॑। चि॒त्। ऋ॒त॒ऽयोः। ते। सु। नः॒। म॒रुतः॑। मृ॒ळ॒य॒न्तु॒। ये। स्म॒। पु॒रा। गा॒तु॒यन्ति॑ऽइव। दे॒वाः ॥ १.१६९.५

ऋग्वेद » मण्डल:1» सूक्त:169» मन्त्र:5 | अष्टक:2» अध्याय:4» वर्ग:8» मन्त्र:5 | मण्डल:1» अनुवाक:23» मन्त्र:5


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे (इन्द्र) देनेवाले ! (ये) जो (कस्य, चित्) किसी (ऋतायोः) अपने को सत्य की चाहना करनेवाले (प्रणेतारैः) उत्तम साधक (तोशतमाः) और अतीव प्रसन्नचित्त होते हुए (मरुतः) पवनविद्या को जाननेवाले (देवाः) विद्वान् जन (त्वे) तुम्हारे रक्षक होते (रायः) धनों की प्राप्ति करा (नः) हम लोगों को (सु, मृळयन्तु) अच्छे प्रकार सुखी करें वा (पुरा) पूर्व (गातुयन्तीव) अपने को पृथिवी चाहते हुए प्रयत्न करते हैं (ते, स्म) वे ही रक्षा करनेवाले हों ॥ ५ ॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो वायुविद्या के जाननेवाले परोपकार और विद्यादान देने में प्रसन्नचित्त पृथिवी के समान सब प्राणियों को पुरुषार्थ में धारण करते हैं, वे सर्वदा सुखी होते हैं ॥ ५ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे इन्द्र ये कस्य चिदृतायोः प्रणेतारस्तोशतमा मरुतो देवास्ते सति रायः प्रापय्य नः सुमृळयन्तु पुरा गातुयन्तीव प्रयतन्ते ते स्म रक्षितारः स्युः ॥ ५ ॥

पदार्थान्वयभाषाः - (त्वे) त्वयि सहायकारिणि सति (रायः) धनानि (इन्द्र) दातः (तोशतमाः) अतिशयेन प्रीताः सन्तः (प्रणेतारः) प्रसाधकाः (कस्य) (चित्) (ऋतायोः) आत्मन ऋतं सत्यमिच्छुः (ते) (सु) (नः) अस्मान् (मरुतः) वायुविद्यावेत्तारः (मृळयन्तु) सुखयन्तु (ये) (स्म) एव। अत्र निपातस्य चेति दीर्घः। (पुरा) पूर्वम् (गातुयन्तीव) आत्मनो गातुं पृथिवीमिच्छन्तीव (देवाः) विद्वांसः ॥ ५ ॥
भावार्थभाषाः - अत्रोपमालङ्कारः। ये वायुविद्यादिवेत्तारः परोपकारविद्यादानप्रियाः पृथिवीवत् सर्वान् पुरुषार्थे धरन्ति ते सर्वदा सुखिनो भवन्ति ॥ ५ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे वायूविद्येचे जाणकार, परोपकारी, विद्यादानात प्रसन्न, पृथ्वीप्रमाणे सर्व प्राण्यांना पुरुषार्थाने धारण करणारे असतात, ते सदैव सुखी असतात. ॥ ५ ॥