वांछित मन्त्र चुनें

क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑। अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥

अंग्रेज़ी लिप्यंतरण

kva syā vo marutaḥ svadhāsīd yan mām ekaṁ samadhattāhihatye | ahaṁ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṁ vadhasnaiḥ ||

मन्त्र उच्चारण
पद पाठ

क्व॑। स्या। वः॒। म॒रु॒तः॒। स्व॒धा। आ॒सी॒त्। यत्। माम्। एक॑म्। स॒म्ऽअध॑त्त। अ॒हि॒ऽहत्ये॑। अ॒हम्। हि। उ॒ग्रः। त॒वि॒षः। तुवि॑ष्मान्। विश्व॑स्य। शत्रोः॑। अन॑मम्। व॒ध॒ऽस्नैः ॥ १.१६५.६

ऋग्वेद » मण्डल:1» सूक्त:165» मन्त्र:6 | अष्टक:2» अध्याय:3» वर्ग:25» मन्त्र:1 | मण्डल:1» अनुवाक:23» मन्त्र:6


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे (मरुतः) प्राण के समान वर्त्तमान विद्वानो ! (यत्) जिससे (माम्) मुझ (एकम्) एक को (अहिहत्ये) मेघ के वर्षण होने में (समधत्त) अच्छे प्रकार धारण करो (स्या) वह (वः) आपका (स्वधा) अन्न और जल (क्व) कहाँ (आसीत्) है वैसे (तुविष्मान्) बलवान् (उग्रः) तीव्र स्वभाववाला (अहम्) मैं जो (तविषः) बलवान् (विश्वस्य) समग्र (शत्रोः) शत्रु के (वधस्नैः) वध से नहानेवाले शस्त्र उनसे साथ (अनमम्) नमता हूँ (हि) उसी मुझको तुम सुख में धारण करो ॥ ६ ॥
भावार्थभाषाः - जो मनुष्य विद्याओं को धारण कर सूर्य जैसे मेघ को वैसे शत्रु बल को निवृत्त करें, वे सब विद्वान् के प्रति पूछें कि जो सबको धारण करनेवाली शक्ति है, वह कहाँ है ? सर्वत्र स्थित है, यह उत्तर है ॥ ६ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे मरुतो यद्यतो मामेकमहिहत्ये समधत्त स्या वः स्वधा क्वाऽऽसीत्। यथा तुविष्मानुग्रोऽहं तविषो विश्वस्य शत्रोर्वधस्नैरनमँस्तं हि मां यूयं सुखे धरत ॥ ६ ॥

पदार्थान्वयभाषाः - (क्व) कुत्र (स्या) असौ (वः) युष्माकम् (मरुतः) प्राणा इव वर्त्तमानाः (स्वधा) अन्नमुदकं वा (आसीत्) अस्ति (यत्) (माम्) (एकम्) (समधत्त) सम्यग् धरतः (अहिहत्ये) मेघहनने (अहम्) (हि) खलु (उग्रः) तीव्रस्वभावः (तविषः) बलवतः (तुविष्मान्) बलवान्। तुविरिति बलना०। निघं० ३। १। (विश्वस्य) समग्रस्य (शत्रोः) (अनमम्) नमामि (वधस्नैः) यानि वधेन स्नापयन्ति शस्त्राणि तैः ॥ ६ ॥
भावार्थभाषाः - ये मनुष्या विद्या धृत्वा सूर्यो मेघमिव शत्रुबलं निवारयेयुस्ते सर्वे विद्वांसं प्रति पृच्छेयुर्या सर्वधारिका शक्तिर्वर्त्तते सा क्वाऽस्तीति सर्वत्र स्थितेत्युत्तरम् ॥ ६ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सूर्य जसा मेघाला तसे जी माणसे विद्या धारण करून शत्रू बल नष्ट करतात त्यांनी सर्व विद्वानांना विचारावे की सर्वांना धारण करणारी शक्ती कुठे आहे? सर्वत्र स्थित आहे हे त्याचे उत्तर आहे. ॥ ६ ॥