वांछित मन्त्र चुनें

उद्वन्द॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः। निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नम् ॥

अंग्रेज़ी लिप्यंतरण

ud vandanam airataṁ daṁsanābhir ud rebhaṁ dasrā vṛṣaṇā śacībhiḥ | niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṁ cakrathur yuvānam ||

मन्त्र उच्चारण
पद पाठ

उत्। वन्द॑नम्। ऐ॒र॒त॒म्। दं॒सना॑भिः। उत्। रे॒भम्। द॒स्रा॒। वृ॒ष॒णा॒। शची॑भिः। निः। तौ॒ग्र्यम्। पा॒र॒य॒थः॒। स॒मु॒द्रात्। पुन॒रिति॑। च्यवा॑नम्। च॒क्र॒थुः॒। युवा॑नम् ॥ १.११८.६

ऋग्वेद » मण्डल:1» सूक्त:118» मन्त्र:6 | अष्टक:1» अध्याय:8» वर्ग:19» मन्त्र:1 | मण्डल:1» अनुवाक:17» मन्त्र:6


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे (दस्रा) दुःखों के दूर करने और (वृषणा) सुख वर्षानेवाले सभासेनाधीशो ! तुम दोनों (शचीभिः) कर्म और बुद्धियों वा (दंसनाभिः) वचनों के साथ जैसे (तौग्र्यम्) बलवान् मारनेवाला राजा का पुत्र (च्यवानम्) जो गमनकर्त्ता बली (युवानम्) ज्वान है उसको (समुद्रात्) सागर से (निः, पारयथः) निरन्तर पार पहुँचाते (पुनः) फिर इस ओर आए हुए को (उत्, चक्रथुः) उधर पहुँचाते हो वैसे ही (वन्दनम्) प्रशंसा करने योग्य यान और (रेभम्) प्रशंसा करनेवाले मनुष्य को (उदैरतम्) इधर-उधर पहुँचाओ ॥ ६ ॥
भावार्थभाषाः - जैसे नाव के चलानेवाले मल्लाह आदि मनुष्यों को समुद्र के पार पहुँचाकर सुखी करते हैं, वैसे राजसभा शिल्पीजनों और उपदेश करनेवालों को दुःख से पार पहुँचाकर निरन्तर आनन्द देवें ॥ ६ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे दस्रा वृषणा युवां शचीभिर्दंसनाभिर्यथा तौग्र्यं च्यवानं युवानं समुद्रान्निःपारयथः। पुनरवारं प्राप्तमुच्चक्रथुस्तथैव वन्दनं रेभं चोदैरतम् ॥ ६ ॥

पदार्थान्वयभाषाः - (उत्) (वन्दनम्) स्तुत्यं यानम् (ऐरतम्) गच्छतम् (दंसनाभिः) भाषणैः (उत्) (रेभम्) स्तोतारम् (दस्रा) (वृषणा) (शचीभिः) कर्मभिः प्रज्ञाभिर्वा (निः) (तौग्र्यम्) बलवतो हिंसकस्य राज्ञः पुत्रं राजन्यम् (पारयथः) (समुद्रात्) सागरात् (पुनः) (च्यवानम्) गन्तारम् (चक्रथुः) कुरुतः (युवानम्) बलवन्तम् ॥ ६ ॥
भावार्थभाषाः - यथा पोतगमयितारो जनान् समुद्रपारं नीत्वा सुखयन्ति तथा राजसभा शिल्पिनं उपदेशकांश्च दुःखात् पारं प्रापय्य सततमानन्दयेत् ॥ ६ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जसे नाविक माणसांना समुद्र पार पोचवितात व सुखी करतात तसेच राजसभेने कारागिरांचे व उपदेश करणाऱ्यांचे दुःख दूर करून सदैव आनंद द्यावा. ॥ ६ ॥