वांछित मन्त्र चुनें

ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः। यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥

अंग्रेज़ी लिप्यंतरण

etāni vāṁ śravasyā sudānū brahmāṅgūṣaṁ sadanaṁ rodasyoḥ | yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam ||

मन्त्र उच्चारण
पद पाठ

ए॒तानि॑। वा॒म्। श्र॒व॒स्या॑। सु॒दा॒नू॒ इति॑ सुऽदानू। ब्रह्म॑। आ॒ङ्गू॒षम्। सद॑नम्। रोद॑स्योः। यत्। वा॒म्। प॒ज्रासः॑। अ॒श्वि॒ना॒। हव॑न्ते। या॒तम्। इ॒षा। च॒। वि॒दुषे॑। च॒। वाज॑म् ॥ १.११७.१०

ऋग्वेद » मण्डल:1» सूक्त:117» मन्त्र:10 | अष्टक:1» अध्याय:8» वर्ग:14» मन्त्र:5 | मण्डल:1» अनुवाक:17» मन्त्र:10


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अब बिजुली आदि पदार्थरूप संसार का बनानेवाला परमेश्वर ही उपासनीय है, यह विषय अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे (सुदानू) अच्छे दान देनेवाले (अश्विनौ) सभा सेनाधीशो ! (वाम्) तुम दोनों के (एतानि) ये (श्रवस्या) अन्न आदि पदार्थों में उत्तम प्रशंसा योग्य कर्म हैं इस कारण (वाम्) तुम दोनों (पज्रासः) विशेष ज्ञान देनेवाले मित्र जन (यत्) जिस (रोदस्योः) पृथिवी और सूर्य के (सदनम्) आधाररूप (आङ्गूषम्) विद्याओं के ज्ञान देनेवाले (ब्रह्म) सर्वज्ञ परमेश्वर को (हवन्ते) ध्यान मार्ग से ग्रहण करते (च) और जिसको तुम लोग (यातम्) प्राप्त होते हो उसके (वाजम्) विज्ञान को (इष) इच्छा और (च) अच्छे यत्न तथा योगाभ्यास से (विदुषे) विद्वान् के लिये भलीभाँति पहुँचाओ ॥ १० ॥
भावार्थभाषाः - सब मनुष्यों को चाहिये कि सबका आधार, सबको उपासना के योग्य, सबका रचनेहारा ब्रह्म जिन उपायों से जाना जाता है, उनसे जान औरों के लिये भी ऐसे ही जनाकर पूर्ण आनन्द को प्राप्त होवें ॥ १० ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अथ विद्युदादिजगन्निर्मातृ ब्रह्मैवोपास्यमित्युपदिश्यते ।

अन्वय:

हे सुदानू अश्विना वां युवयोरेतानि श्रवस्या कर्माणि प्रशंसनीयानि सन्त्यतो वां पज्रासो यद्रोदस्योः सदनमाङ्गूषं ब्रह्म हवन्ते यच्च युवां यातं तस्य वाजमिषा च विदुषे सम्यक् प्रापयतम् ॥ १० ॥

पदार्थान्वयभाषाः - (एतानि) कर्माणि (वाम्) युवयोः (श्रवस्या) श्रवस्स्वन्नादिषु साधूनि (सुदानू) शोभनदानशीलौ (ब्रह्म) सर्वज्ञं परमेश्वरम् (आङ्गूषम्) अङ्गूषाणां विद्यानां विज्ञापकमिदम्। अत्रागिधातोरूषन्ततस्तस्येदमित्यण्। (सदनम्) अधिकरणम् (रोदस्योः) पृथिवीसूर्ययोः (यत्) (वाम्) युवयोः (पज्रासः) विज्ञापयितॄणि मित्राणि (अश्विना) (हवन्ते) आददति। हुधातोर्बहुलं छन्दसीति श्लोरभावः। (यावम्) प्राप्नुतम् (इषा) इच्छया (च) प्रयत्नेन योगाभ्यासेन च (विदुषे) प्राप्तविद्याय (च) विद्यार्थिभ्यः (वाजम्) विज्ञानम् ॥ १० ॥
भावार्थभाषाः - सर्वैर्मनुष्यैः सर्वाधिष्ठानं सर्वोपास्यं सर्वनिर्मातृ ब्रह्म यैरुपायैर्विज्ञायते तैर्विज्ञायान्येभ्योऽप्येवमेव विज्ञाप्याखिलानन्द आप्तव्यः ॥ १० ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सर्व माणसांनी सर्वांचा आधार, सर्वांनी उपासना करण्यायोग्य, सर्वांची निर्मिती करणाऱ्या ब्रह्माला ज्या उपायांनी जाणले जाते त्यांना जाणून इतरांनाही असेच जाणवून देऊन पूर्ण आनंद प्राप्त करावा. ॥ १० ॥