Devata: पवमानः सोमः
                Rishi: भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: पावमानं काण्डम्
               
          अ꣡र्षा꣢ सोम द्यु꣣म꣡त्त꣢मो꣣ऽभि꣡ द्रोणा꣢꣯नि꣣ रो꣡रु꣢वत् । सी꣢द꣣न्यो꣢नौ꣣ व꣢ने꣣ष्वा꣢ ॥५०३॥
(If you are unable to read the above font properly, please upgrade your operating system.)अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । सीदन्योनौ वनेष्वा ॥५०३॥
               Pad Path 
              
              अ꣡र्षा꣢꣯ । सो꣣म । द्युम꣡त्त꣢मः । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । रो꣡रु꣢वत् । सी꣡द꣢꣯न् । यो꣡नौ꣢꣯ । व꣡ने꣢꣯षु । आ ॥५०३॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 503 | (Kauthum)
                   6 »  1 »  2 »   7 | (Ranayaniya) 5 »  4 »  7                
                
              
            
             
        