Devata: विश्वेदेवाः
                Rishi: भुवन आप्त्यः साधनो वा भौवनः
                Chhanda: द्विपदा पङ्क्तिः
                Swara: पञ्चमः
                Kaand: ऐन्द्रं काण्डम्
               
          इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥४५२॥
(If you are unable to read the above font properly, please upgrade your operating system.)इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥४५२॥
               Pad Path 
              
              इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥४५२॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 452 | (Kauthum)
                   5 »  2 »  2 »   6 | (Ranayaniya) 4 »  11 »  6                
                
              
            
             
        