Devata: इन्द्रः
                Rishi: त्रसदस्युः
                Chhanda: द्विपदा विराट् पङ्क्तिः
                Swara: पञ्चमः
                Kaand: ऐन्द्रं काण्डम्
               
          उ꣡प꣢ प्र꣣क्षे꣡ मधु꣢꣯मति क्षि꣣य꣢न्तः꣣ पु꣡ष्ये꣢म र꣣यिं꣢ धी꣣म꣡हे꣢ त इन्द्र ॥४४४॥
(If you are unable to read the above font properly, please upgrade your operating system.)उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥४४४॥
               Pad Path 
              
              उ꣡प꣢꣯ । प्र꣣क्षे꣢ । प्र꣣ । क्षे꣢ । म꣡धु꣢꣯मति । क्षि꣣य꣡न्तः꣢ । पु꣡ष्ये꣢꣯म । र꣣यि꣢म् । धी꣣म꣡हे꣢ । ते꣣ । इन्द्र ॥४४४॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 444 | (Kauthum)
                   5 »  2 »  1 »   8 | (Ranayaniya) 4 »  10 »  8                
                
              
            
             
        