Devata: इन्द्रः
                Rishi: त्रसदस्युः
                Chhanda: द्विपदा विराट् पङ्क्तिः
                Swara: पञ्चमः
                Kaand: ऐन्द्रं काण्डम्
               
          शं꣢ प꣣दं꣢ म꣣घ꣡ꣳ र꣢यी꣣षि꣢णे꣣ न꣡ काम꣢꣯मव्र꣢तो꣡ हि꣢नोति꣣ न꣡ स्पृ꣢शद्र꣣यि꣢म् ॥४४१
(If you are unable to read the above font properly, please upgrade your operating system.)शं पदं मघꣳ रयीषिणे न काममव्रतो हिनोति न स्पृशद्रयिम् ॥४४१
               Pad Path 
              
              श꣢म् । प꣣द꣢म् । म꣣घ꣢म् । र꣣यीषि꣡णे꣢ । न । का꣡म꣢꣯म् । अ꣣व्रतः꣢ । अ꣣ । व्रतः꣢ । हि꣣नोति । न꣢ । स्पृ꣣शत् । रयि꣢म् ॥४४१॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 441 | (Kauthum)
                   5 »  2 »  1 »   5 | (Ranayaniya) 4 »  10 »  5                
                
              
            
             
        