Devata: इन्द्रः
                Rishi: त्रसदस्युः
                Chhanda: द्विपदा विराट् पङ्क्तिः
                Swara: पञ्चमः
                Kaand: ऐन्द्रं काण्डम्
               
          वि꣡श्व꣢तोदावन्वि꣣श्व꣡तो꣢ न꣣ आ꣡ भ꣢र꣣ यं꣢ त्वा꣣ श꣡वि꣢ष्ठ꣣मी꣡म꣢हे ॥४३७
(If you are unable to read the above font properly, please upgrade your operating system.)विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥४३७
               Pad Path 
              
              वि꣡श्व꣢꣯तोदावन् । वि꣡श्व꣢꣯तः । दा꣣वन् । विश्व꣡तः꣢ । नः꣢ । आ꣢ । भ꣣र । य꣢म् । त्वा꣣ । श꣡वि꣢꣯ष्ठम् । ई꣡म꣢꣯हे ॥४३७॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 437 | (Kauthum)
                   5 »  2 »  1 »   1 | (Ranayaniya) 4 »  10 »  1                
                
              
            
             
        