Devata: पवमानः सोमः
                Rishi: ऋण0त्रसदस्यू
                Chhanda: द्विपदा विराट् पङ्क्तिः
                Swara: पञ्चमः
                Kaand: ऐन्द्रं काण्डम्
               
          प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢य ॥४३०॥
(If you are unable to read the above font properly, please upgrade your operating system.)पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥४३०॥
               Pad Path 
              
              प꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥४३०॥
                
              
                 
                   Samveda » - पूर्वार्चिकः » Mantra Sankhya - 430 | (Kauthum)
                   5 »  1 »  5 »   4 | (Ranayaniya) 4 »  9 »  4                
                
              
            
             
        