Devata: आपः
                Rishi: त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          यो꣡ वः꣢ शि꣣व꣡त꣢मो꣣ र꣢स꣣स्त꣡स्य꣢ भाजयते꣣ह꣡ नः꣢ । उ꣣शती꣡रि꣢व मा꣣त꣡रः꣢ ॥१८३८॥
(If you are unable to read the above font properly, please upgrade your operating system.)यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥१८३८॥
               Pad Path 
              
              यः । वः꣣ । शिव꣡त꣢मः । र꣡सः꣢꣯ । त꣡स्य꣢꣯ । भा꣣जयत । इह꣡ । नः꣣ । उशतीः꣢ । इ꣣व । मात꣡रः꣢ ॥१८३८॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1838 | (Kauthum)
                   9 »  2 »   10 »  2 | (Ranayaniya) 20 »  7 » 2 » 2                
                
              
            
             
        