Devata: आपः
                Rishi: त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा
                Chhanda: गायत्री
                Swara: षड्जः
                Kaand: 
               
          आ꣢पो꣣ हि꣡ ष्ठा म꣢꣯यो꣣भु꣢व꣣स्ता꣡ न꣢ ऊ꣣र्जे꣡ द꣢धातन । म꣣हे꣡ रणा꣢꣯य꣣ च꣡क्ष꣢से ॥१८३७॥
(If you are unable to read the above font properly, please upgrade your operating system.)आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥१८३७॥
               Pad Path 
              
              आ꣡पः꣢꣯ । हि । स्थ । म꣣योभु꣡वः꣢ । म꣣यः । भु꣡वः꣢꣯ । ताः । नः꣣ । ऊर्जे꣢ । द꣣धातन । दधात । न । महे꣢ । र꣡णा꣢꣯य । च꣡क्ष꣢꣯से ॥१८३७॥
                
              
                 
                   Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1837 | (Kauthum)
                   9 »  2 »   10 »  1 | (Ranayaniya) 20 »  7 » 2 » 1                
                
              
            
             
        